रघुवंशमहाकाव्यम | Raghuvansh Mahkavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Raghuvansh Mahkavyam by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सर्ग: १ 1... संजीविन्या टीकयोपेतम्‌ । हदें ' आदी समी' इत्यमरः । तेन विशो पिगां विशुप्यतां सम्यानों छटटिमवति 1 छटिगपेश सम्यान्युपलीवयतीति भावः ॥ श्रत्र मनुः-( शर्तों प्रास्ताइतिः सम्यगादित्यमुपतिठतें । आदित्यालायतें टष्टिय गन तततः प्रजा: ॥ ) इुति ॥ ६२ ॥ : पुरुषायुपलीविन्यों निरातक्वा निरीतयः !. यन्मदीया: मजास्तस्य हेतुम्लदून्रझवचंसम्‌ ॥ ६३ ॥ श्ायुर्नीवितकाल: । पुरुअस्पायुः पुरुपासुप । चर्परातमित्यर्थः । (सतायुंव पृरुषः) उति श्रुतेः। “थ्रचतुर्यविचतुस्सु चतुर०”” इत्यादिसुत्रेणान्यत्ययान्तों निपातः । सदीया: 'प्रजाः पुरुपायुपं जीवन्तीति पुरुपायुपनीविन्यः । निसतझ्वा निमंयाः । 'शातझ्ली भयमा- शाक्का' इति दलायुधः । निरीतयो5तितृश्यादिरदिता इति यसस्य स्वेश्य त्वदूममयर्चस तब '्रताध्ययनसंपत्तिरेव हेतुः । “त्रताध्ययनसंपत्तिस्त्यितदून्रप्रव चसम' इति हला- युधः । श्रद्मणो वर्चों त्रह्मवचंस सम “न्रह्महस्तिग्यां चचेसः'” इत्यच्पर्यय च्पस्ययः (चत्ति छष्टिए- जनाइ्िमूंपिकाः शलभाः खगाः । श्वत्यासन्नाश्र राजानः परेता इंतय' समता: ॥ ) ' इति कामन्दफ़ः ॥ ६३ ॥ तयैव चिन्त्यमानस्य गुरुणा ब्रस्मयोनिना । सानुवन्धाः कथ॑ न स्युः सम्पदो मे निरापदः ॥ ६४ ॥ न्नह्मा योनिः कारण यस्प तेन श्रद्मपुव्रेण गुरुणा त्वयंवमुक्तपकारेण्ण दिन्व्यमान- स्थानुध्यायमानस्य । श्वत एवं निरापदी च्यसनहीनम्य में संपद: सानुदन्पाः रगनुस्य- ... -तयः विच्छिना इत्ति यावत । कर्थ न स्पुः । स्पुसवेत्यथ ॥ ६४ ॥ ...... संप्रत्यागमनप्रयोजनमाह-- किन्ठु वध्वां तवंतस्यामदटसदशप्रजम्‌ | न मामवति सद्दीपा ररनतुरपि मेदिनी ॥ ६१. ॥ ... फिंतु तवत्तस्यां चघ्वां स्तुपायास । 'वघुजाया स्नुरा चंद इन्यमरर । राधा सर- शयनुरूपा प्रज्ञा येन त॑ मां सद्दीपादि । स्ल्लानि सूयत इति सलनसुरदि 1 “सस्लृद्धिरि० इृत्यादिना । क्विपू । मेदिनी नावति न प्रीणाति । श्वधात्‌ रणसगसिपोत्यायर्थ रपरे शादश प्रीणने । रत्नसुस्पीत्यनेन सर्वस्ल्नेम्यः पुबस्त्नमेच इलाय्यमिति सूत्तितिस् ॥ ६५0) तदेव प्रतिपादयति-- नूत॑ सत्त: पर॑वंश्या: पिरडविच्छेद्दरशिनः । न प्रकामभुजः श्राद्ध स्ववासंप्रहृदत्रा: ॥ 5६ ॥ मत्तः पर मदनन्तरम्‌ *“पप्म्यास्तसिलू पिरडदिच्पेदडसिन: फिंगटरानपिरएड मु्तेश्मागा: । वेशोज्ठदा दंश्या: पितरः । स्वपरयय्ययं पिठसोउये यनते । समस्या संप्रदे ततपरा घास: सन्तः भ्ाद पिकूकमसि 1 िददाने निवाप: स्याप्द्रारं सदमे शाखतः इत्पमर । प्रकामभुसः पर्याप्ठभोजिनों ने भवन्ति सुने सरपस | सिम प्रयास पयाप्तस” इत्यमर । निषनां गपटनं फियदपि संग्टन्तीनि भाव ॥ ६६ मत्पर दुलभं मत्दा नुनमावर्जितं मया । पयः पु: स्वनिश्दासै: कवोप्ासुपयुन्यते ॥ ६७ !!




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now