ऋग्वेद भाष्यम् | Rigveda Bhashya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
ऋग्वेद भाष्यम् Rigveda Bhashya  by

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ऋखेद: मं० ९. ॥ अ० ४ | सू० ७८ ॥ इ१५ | कर भावाथ---नो पुरुप परमात्माक जगत्कतूत्वम विश्वास करता है, । वह उसका उपासना द्वारा शुद्ध दांकर दव-पढदका पाप दांता है ॥१॥ ..... इन्द्रांय सोम परिं पिच्यसे चमिंचत्रक्षां ऊमिः कविरज्यसे वें । पूर्वीरहिं तें खुतयः सन्ति यातंदे सहखम था हरयश्रमूपदः ॥ रा इन्द्राय । सोम । पीरें । सिच्यसे | चूण्मि । दूण्वक्षांः । ऊर्मिः । कवि* । अज्यते । बनें । पूर्वी । हि। ते । ख़तयं । | सन्ति । पात॑वे । सहसे अथवा । हरय' । चसूख्सद ॥२। _ | पदा्थ।--( वने ) सक्तिमारगें ( कबिः ) सवेज्ञ: परमे- | श्वरः (चमिः) मडष्ये: (अज्यसे) उपासिताजगदीशः ( चचक्षाः) सबीन्तंयोम्यस्ति ( ऊर्मि ) आानम्दससुदरूपोस्ति च। ( सोम ) | हे जगलियन्तः ! सवान्‌ ( इन्द्राय ) कर्मयोगिन ( परिषिच्यसते ) | लक्ष्यरूपण निर्मित: ( ते ) तर ( ख़ुतय) दक्तयः ( हि) यतः | | ( पूर्वी: » प्राचीनाः सन्ति । ( यातव ) ग्मनशालिय कर्मयोगिने - (सदखे ) बहुविधासु ( अश्वाः ) गतिशीलाइ ( चसूषदः) सेनासु स्थित्वा ( हरयः ) विनाशिं धांरयन्यः ( सन्ति कंमंयोंगिनं घाप्छुबान्त ॥ ः नव पदाथ--( बने ) भक्तिके मा्गमें (कवि ) स्वज्ञ परमात्मा ( चमिर 2- मनुष्योंके द्वारा ( अज्यसे ? उपासना किया जाता दे । बह कह क ्, ( उचझा! ) सबका अन्तयांगी हे ! ( ऊर्मिं) आनन्दका समुद्र है । (सोम) |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now