कुमारसंभवम् | Kumarsambhavam
श्रेणी : साहित्य / Literature

लेखक :
Book Language
हिंदी | Hindi
पुस्तक का साइज :
138.7 MB
कुल पष्ठ :
338
श्रेणी :
यदि इस पुस्तक की जानकारी में कोई त्रुटि है या फिर आपको इस पुस्तक से सम्बंधित कोई भी सुझाव अथवा शिकायत है तो उसे यहाँ दर्ज कर सकते हैं
लेखक के बारे में अधिक जानकारी :
पुस्तक का मशीन अनुवादित एक अंश
(Click to expand)प्रथम सगे: । २७
'असंभवद्भसयोगाद पमानो पमेययो: । प्रतिंबिस्बक्तिय रस्या यत्र सा स्या+
ल्िददाना ॥' इति ॥
सा राजहंसेरिव संनताज्ञी गतेष लीठाश्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलब्धेरादित्सुभिनूपुरसिल्ितानि ॥ ३४ ॥।
सेति ॥ प्रत्युपदेशलुब्धेः । 'गुरुआुश्रूपया विद्या युष्कलेन घनेन वा । अ-
थवा विद्ययां विद्या चतुर्थी नोपपद्यते ॥# इति न्यायादिति भावः । तदेव ब्य-
नकि--नूपुरसिखश्ितान्यादित्सुमिरादातुमिच्छुमि। । मज्ीरसिखितम श्ुकूजितों
पदेदमिच्छद्धिरित्यर्थ: । राजहंसे संनताज्ी । कुचभाराद्िति भाव: । सा पा-
चेती ली छाभिर्विछासेरख्िताः: पूजिता विक्रमा। पादन्यासा येघु तेषु । “अन्न:
पूजायाम' इतीडागमः । 'ठीलाविलासक्रिययो:' इदयमरः । गतेघु निषयेषु
ब्यनीयतेव विनीता किसु । अन्यथा कथमस्था हंसगमन सिव्युत्येक्षा ॥
वृत्तानुपूर्वे च न चाहिदी्ें जड़े झुमे खष्टबतस्तदीये ।
झोषाड़ निमोणविधों विधातुलावण्य उत्पाद इवास यत्१ ॥ ३५ ॥।
चुत्तेति ॥ चत्ते वतुले पूर्वमजुगतेनुपूर्वे । गोपुच्छाकार इत्यथेः । चृत्ते च
तेघनुपूवें च बत्तानुपूर्व । नातिदीर्चे च । महाविभाषया नसमासः । नजो विद
घणत्वं चद्दाब्द्प्रयोगादेव ज्ञेयम,। झुमे मज्ञले । तस्या इसे तदीये जड्डे अ्रसते ।
“जड्ा तु असता' इत्यसरः । सथ्वतो निर्मितचतो विधातुः खट्टः' दोषाजञनि-
मोणविधो । जड्ाव्यतिरिक्तावयवनिसोणाधेसित्यथ: । उत्पाद पुनः संपाधे
लावण्ये कान्तिविदेषविषये छावण्यछक्षण तूक्तमू । यलत्र आसेव बभ्ूवेव्यु-
स्परेक्षा । उपादानमन्तरेण का्येस्य दुष्करत्वात्तदज्ञानां च लावण्योपादानकत्वा-
त्पूरबसंपादितस्य च जड्ाधेसेव कार्स्सवेन विनियोगात्पुनछोवण्यसंपादने यलः
स्यादेवेत्येताइक्सोन्द््ये तजड्े इति भावः । आसेति ब्ूवा्थ 'तिडन्तप्रतिरूप-
कमब्ययसू” इत्याह चाकटायनः । चल्लभस्तु--'न तिडन्तप्रतिरूपकमच्ययस
“अस्तेभू:* इति भ्वादेशनियमात्ताद क्तिडन्तस्यवाभावात् । किंतु *कवी नामयं थ्रा-
मादिकः अयोग:' इल्याह । वासनस्तु--'अस गतिदीहयादानेष्विति घातो लिंटि
रूपमिदम' इत्याह । अस इत्यनुदात्तेददीह्यर्थ । आास दिदीपे । प्रदत्त इत्यर्थः ॥
नागेन्द्रहस्तास्त्वचि ककंशत्वादेकान्तथेत्यात्कदली विशेषाः
लब्ध्वापि लोके परिणाहि रूप॑ जातास्तदुर्वोरुपमानबाद्या। ॥ डे 50
नारोन्द्रेति ॥ नागेन्द्राणामेरावतादीनां हस्ताः करास्त्वचि चमेणि ककदा-
र्वात्कदली विशेषा रामरम्भाद्य एकान्तरोंत्याज्ञियतशेत्याद्धतो: लोके परिणाहिं
वेपुल्ययुक्तम् । 'परिणाह्ों विशाउता” इत्यमरः । रूप॑ लब्ध्वापि । अपिदशडब्दा- .
._ रकरिकदली मात्रस्य ताइक्परिणाद्दों नास्तीति भावः । तस्या ऊवास्तदूवारुप-
१ संनतांशा, .. २.विश्रमेषु८ ३ छब्बे,
User Reviews
No Reviews | Add Yours...