कुमारसंभवम् | Kumarsambhavam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kumarsambhavam by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथम सगे: । २७ 'असंभवद्भसयोगाद पमानो पमेययो: । प्रतिंबिस्बक्तिय रस्या यत्र सा स्या+ ल्िददाना ॥' इति ॥ सा राजहंसेरिव संनताज्ञी गतेष लीठाश्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलब्धेरादित्सुभिनूपुरसिल्ितानि ॥ ३४ ॥। सेति ॥ प्रत्युपदेशलुब्धेः । 'गुरुआुश्रूपया विद्या युष्कलेन घनेन वा । अ- थवा विद्ययां विद्या चतुर्थी नोपपद्यते ॥# इति न्यायादिति भावः । तदेव ब्य- नकि--नूपुरसिखश्ितान्यादित्सुमिरादातुमिच्छुमि। । मज्ीरसिखितम श्ुकूजितों पदेदमिच्छद्धिरित्यर्थ: । राजहंसे संनताज्ी । कुचभाराद्िति भाव: । सा पा- चेती ली छाभिर्विछासेरख्िताः: पूजिता विक्रमा। पादन्यासा येघु तेषु । “अन्न: पूजायाम' इतीडागमः । 'ठीलाविलासक्रिययो:' इदयमरः । गतेघु निषयेषु ब्यनीयतेव विनीता किसु । अन्यथा कथमस्था हंसगमन सिव्युत्येक्षा ॥ वृत्तानुपूर्वे च न चाहिदी्ें जड़े झुमे खष्टबतस्तदीये । झोषाड़ निमोणविधों विधातुलावण्य उत्पाद इवास यत्१ ॥ ३५ ॥। चुत्तेति ॥ चत्ते वतुले पूर्वमजुगतेनुपूर्वे । गोपुच्छाकार इत्यथेः । चृत्ते च तेघनुपूवें च बत्तानुपूर्व । नातिदीर्चे च । महाविभाषया नसमासः । नजो विद घणत्वं चद्दाब्द्प्रयोगादेव ज्ञेयम,। झुमे मज्ञले । तस्या इसे तदीये जड्डे अ्रसते । “जड्ा तु असता' इत्यसरः । सथ्वतो निर्मितचतो विधातुः खट्टः' दोषाजञनि- मोणविधो । जड्ाव्यतिरिक्तावयवनिसोणाधेसित्यथ: । उत्पाद पुनः संपाधे लावण्ये कान्तिविदेषविषये छावण्यछक्षण तूक्तमू । यलत्र आसेव बभ्ूवेव्यु- स्परेक्षा । उपादानमन्तरेण का्येस्य दुष्करत्वात्तदज्ञानां च लावण्योपादानकत्वा- त्पूरबसंपादितस्य च जड्ाधेसेव कार्स्सवेन विनियोगात्पुनछोवण्यसंपादने यलः स्यादेवेत्येताइक्सोन्द््ये तजड्े इति भावः । आसेति ब्ूवा्थ 'तिडन्तप्रतिरूप- कमब्ययसू” इत्याह चाकटायनः । चल्लभस्तु--'न तिडन्तप्रतिरूपकमच्ययस “अस्तेभू:* इति भ्वादेशनियमात्ताद क्तिडन्तस्यवाभावात्‌ । किंतु *कवी नामयं थ्रा- मादिकः अयोग:' इल्याह । वासनस्तु--'अस गतिदीहयादानेष्विति घातो लिंटि रूपमिदम' इत्याह । अस इत्यनुदात्तेददीह्यर्थ । आास दिदीपे । प्रदत्त इत्यर्थः ॥ नागेन्द्रहस्तास्त्वचि ककंशत्वादेकान्तथेत्यात्कदली विशेषाः लब्ध्वापि लोके परिणाहि रूप॑ जातास्तदुर्वोरुपमानबाद्या। ॥ डे 50 नारोन्द्रेति ॥ नागेन्द्राणामेरावतादीनां हस्ताः करास्त्वचि चमेणि ककदा- र्वात्कदली विशेषा रामरम्भाद्य एकान्तरोंत्याज्ञियतशेत्याद्धतो: लोके परिणाहिं वेपुल्ययुक्तम्‌ । 'परिणाह्ों विशाउता” इत्यमरः । रूप॑ लब्ध्वापि । अपिदशडब्दा- . ._ रकरिकदली मात्रस्य ताइक्परिणाद्दों नास्तीति भावः । तस्या ऊवास्तदूवारुप- १ संनतांशा, .. २.विश्रमेषु८ ३ छब्बे,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now