अद्वैत सिद्धि | Advait Siddhi

Advait Siddhi by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(१३). जद वियारणीयम--अद्रेयमिमतस्य निुणस्थ वाच्यलमिदानीं समध्यंते, उत सगुणस्थेति । आये सगुणरेव « ”शुणपूर्णस्थ मवता पूर्व ब्रह्मरूपत्वं प्रतिज्ञातमिति तत्रैव ठक्षणप्रमाणसर्वशास्रप यंवसानानां वर्णितत्वेन निर्गुणवाव्यलसम थे- नमनवसरम्‌ । द्वितीये तत्रावाच्यलस्थ केनाप्यनमिमतत्वेन तनिराकरणमकाण्डताण्डवम्‌ । जिशञास्पस्यावाव्यलात्‌ सविशेषत्वे च तदनुपपत्त्याइशब्दमित्याथनुपपत्त्या सविझेषलाक्षेपसवात्र विवक्षणे तु अशब्दखनिषेधो न युक्त: । निर्विशेषलमेव खछ तदा निषेद्धव्यम्‌ । सन्ति च “यतों वाचो निवर्तन्ते” इद्यादिका: अवाध्यल्रप्रतिपादका इव “साक्षी चेता” इद्यादिकाः निर्विशेष्बोधिका अपि श्रुतयः । किंल खत्पू्वपक्षी शाख्र॑ जगत्कारणत्वेन किंचित्प्रतिपादयतीति मन्यते वा न वा । आय $पि यतो वाच इत्यादयः तत्पराः, अन्यपरा वा । यदि तत्परास्तर्हि परस्परविरोधेन तराश्रामाण्यम्‌ । प्रबत्तिनिमित्तसद्धावे$वाच्यलशक्काया च । यदि न तत्पराः, तहिं कारणजिज्ञासासमन्वयाद्याक्षे पायोगः । यतोवेत्यादिश्रुतिविरो धात, अकारणपरं शाख्रमिति पक्षोधपि न संभवति । अस्त वा कथंचिदवाच्यल्लाक्षेपोपपत्ति:, तथापि नेक्षणीयत्वेन तस्य निरासः संभवति; तस्या+ साधकलात_ । छत्रिपदलक्ष्ये छत्रिववदशब्दादिपदलक्ष्येझशब्दख्मप्युपपद्यत इति न । गड़ापदलक्ष्ये अशब्दखमनुपपन्नमिति शक्कापि नावकाशं लभते । पतेन--आत्मशब्दादयोधपि--व्याख्याता। । ययाच शक्‍्यसंबन्धो न लक्षणा; अर्थवादवाक्येषु व्यभिचारादिति सखबोध्यसंबन्ध एव ठक्षणा बिस्तर इति । संभव: । नहि शुद्ध त्ह्मणि जातिगूणक्रियादि संभवतीति न तस्प वाध्यलम्‌ू । अतएव निर्विशेषश्वुत्युपपत्ति: । सगुण+ श्रुतीनां. तु उपासनाप्रकरणस्थानां. तदपेक्षितगुणसमर्पकत्वेन, निगुणप्रकरणस्थानां . तद॒पेक्षितनिषेध्यसम्पकत्वेन चोपयोगात न सविशेषत्वे किंचिदपि प्रमाणमवलोकयामः । एवंच “इंक्षतेनीशब्द'मिति सूत्रं न वाच्यसमर्थनार्थमिति युक्तमू । अन्यथा वाच्यमी क्षतेरित्येव सूत्रविन्यासः स्यादितीक्षते नीशब्दमिति गुरुतरविन्यासो निरमिश्राय एवं स्थात्‌ । खपक्षसाधनमुखेनापि परपक्षनिराकरणसंसवात्परपक्षनिराकरणा्थ तथा सूत्रकरणमित्यपि न युक्तमू । किंचावाच्यल- निषेध एवं यदि विवक्षितः, तर्दि विन्यासः कृतः ? अदाब्दमिति मिति चेत्‌, तस्पास्पर्शादितिपदवत्त समवायसंबन्थेन शब्दाभावपरत्वेनेवोपपत्या वाच्यलरूपविपक्षयोधकलाभावान्न तदचुगमनं प्रयोजनवत्‌ । अखुवा क्थचिदूषि अदब्दमित्येव सूत्रविन्यासः, तथापि अशब्दलश्रुत्युपस्प््टस्य पू्वपक्षस्पे- क्षणीयत्वेन निराकरणासंभवः । घस्तुतस्तु--युष्मन्मतरीदयापि श्रह्मणो न वाच्यलसंभवः । तथाहि--+ किमुपासनाप्रकरणपठितानां उपास्यसमपकश्चुतीनां श्रह्म वाच्यं भवेत्‌ , उत सष्टि्करणपठितानाम्‌ । नाद्यः; अह्माव्यक्त- त्वेन नोपास्ये, किंतु तत्प्रतिबिम्बमेव चित्तगतमुपास्यमिति “'तद॒व्यकमाह हि” युष्मासिनिर्णीतरवेन ब्रह्मणो5नुपास्यत्वेन तत्र तद्वाक्यानां लक्षकताया एवं युक्त्लात्‌ । न डट्ितीयः; सषिविक्यानामुपास्यगुणसम पकलस्या- ध्यानायेत्य घिकरणे युष्मासिः प्रतिपादितत्वेन सष्टि्रकरणस्थनारायणादिपदानां उपास्यब्रह्मसम पैकलस्यासंभवात्‌ । किंचेक्षणीयत्वं हीद॑ प्रत्यक्षविषयत्वं वा, ज्ञानविषयत्वं वा । नाद्यः; प्रययक्षविषयख्सस्य वाध्यलाप्रयोजकलात, । शास्दाप- रोक्षत्रस्थ युष्मामिर्निराकरणात्‌। । एवंच ब्रह्म नाशाब्दं, ईक्षतेरित्येव॑ सुन्रयोजनापि परादतेति अद्वेतिसंमतैवात्र योजनादरणीयेति वदामः । सा हि--प्रधानं जगत्कारण उत ब्रश्मति सदेवेति वाक्य प्रधानपर॑उत ब्रह्मपरमिति च बिचार्यम्‌ , तत्र प्रधानमेद जगत्कारणमिति त्रिगुण सावयवं च प्रधानमेव जगत्कारणम्‌ , नतु अगुणमू निरवयवं च ब्रह्म । सर्वेज्ञत्व॑ त्रह्मणि ज्ञानरूपे न संभवति, प्रघाने तु संभवतीति । पतेन--सदेवेदमिति वाक्यमपि--व्याख्यातं भवति। सिद्धान्तस्तु-- प्रधान न जगत्कारण, अशब्दलात्‌ , कथमशब्दलम्‌ क्षतेरिति । अयमाशयः--नहि प्रधानमचेतनं जगत्कारण भवति; असर्वज्ञलात्‌ , ज्ञानशक्तिमात्रेण सत्त्वगुणेन सर्वशलमिव तमोगुणेन मोहशक्तिमात्रेणासबंश्लमपि हि स्यात्‌ । ब्रह्म तु सर्वे सर्वेशक्तिसमन्वित चेति युक्ते सर्वजगत्कारणमिति । तत्राइश्वन्द्रिकाकाराः--सदेवेदमिति वाक्य किं विदिष्टपरिणामिलबोधकम्‌ ; किंवा तत्कतलबोधकम्‌ ? भाहो घुद्धबहझाधिषानलबोधकम्‌। नाथ: ; प्रतिज्ञातसमन्वयस्याखण्ड सैवात्र वक्तव्यत्वेन वि शिष्टे उक्तवाक्यप्रतिपादितसत्त्वादययोगेन व तदसंभवात्‌.। अतणएव हि न द्वितीयः; प्रधान परिणामीति पूर्वपक्षसण्डनाये ब्रह्म कठू इति बोषनस्थ । शुलेन तृतीयो5पि परास्तः; नहे प्रधान परिणामीति प्राप्ते अहझाधिष्ठानमित्युक्ति: समानाधिकरणा भवति । कथंचिदवै- ''तदेक्षत” देवतैक्षते”त्यादिकं अघिष्ठाने ब्रह्मणि न समन्विते भवति । लक्षणया तस्य चिन्मात्र- यरत्वे सबैमपि लक्षणया प्रधानपरं स्यात्त । पतेन--इक्षतेरिति नहि तात्पयाविषयेणेक्षणन श्रधाननिराससंभवः । अधिलेदमधिकरण सदेवेदमिति वाक्यस्य समन्वयार्थ वा, उत प्रधानस्य शाब्दखनिरासा्भ वा । लाद्य+; आनन्दमयो$भ्यासादितिवत्‌ स दैक्षितिरिति सूजबिन्यासापत्ते: । न तनिरासके चतुर्थथाद एव




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now