माध्यन्दिन - शतपथ - ब्राह्मणम् | Maadyandina Shatapatha Vraashaanama

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Maadyandina Shatapatha Vraashaanama by खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

लेखक के बारे में अधिक जानकारी :

No Information available about खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

Add Infomation AboutKhemraj Shri Krishnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(१४, १ आन पायवपाण्वसमसम | (१३) स यहाईपत्पे साइयति ग्रहा वे ग़ाईपत्यों शहद वे प्रतिष्ठा . तंबुहेव्वेवेतत्मतिष्टायाम्प्रतितिष्ठति तथो देनमेष ववजो ने हिनस्ति तस्माहद्दिपत्ये सादयति ॥ १९ ॥ ता 5उत्तरेणाइवनीयम्प्रणयति । योषा वाध्ञापों खूबार्शिमि- थुनमेेत॑त्पजननं क्रियत५एवमिव हि मिथुनुं करप्तपुत्तरतो हि ख्री पुमाउंसमुपशेते ॥ २० ॥ सब गाहंपत्ये सादयति । दा ये गाहंपत्य!, ग्ररा वे प्रतिष्ठा, तद गृेष्येकेतत्‌ प्रतिष्ठायां प्रतितिष्ठीति । तथो हैनमेव बच्चो ने हिनस्ति । तस्पादू गाईपत्ये साइयतिं ॥ ता उत्तरणाहवर्नायं प्रणपति । योषा वा आप, जृपाधि!-मियुनम्रवेत्पजननं क्रिपते । २.४. ह.)इति ॥ भवरपं प्राइनेतब्यानामपां कि साहपर्यस्थोत्तरदेश स्थपनेनेन्याराक्थ तत्प्रयो जनकथनेन- स्तौति-योषा वा आप इति । अपरान्दस्य ख्रीठिड्रस्वात्‌ । वृपेति । अप्निशब्दस्प पैंलि्ववात्‌।'गृहपति- ना संयुक्तेज्य:' (पा,सू. ४. ४.९०.) इत्यपिविशेषो गाहपत्य: । तदावास इह लक्षणया गाहपत्य उच्य- ते । भत एवं तस्य गृहत्वमुक्तम-गृहा थे गाहपत्यः-इति । उदपात्रस्थापनं प्रयोजनान्तरेण स्तौति-बज़्ं वा इति । अप्रतिष्ठित: असंबदध: । नेनमिति । तमेनमदक्तम, अनुधन्तारं 'संशूणाति' हिनस्ति । “'दा० हिंसायाम””( क्या, प. ! है, ) “प्वादीनां इस्र:'” ( पा,म़. ७, ३.८०. ) अतों हिंसापरिहाराय स्रयं सनद्ध एवोद्यच्छेत ॥ १८ ॥ उद्यन्तु: प्रतिष्टामुक्वा उद्यन्तब्यस्थापि प्रतिष्ठामाह-स यदिति। ग्रह वे प्रतिष्ठुति । कोशे स्थापि- तस्वातिरित्र वातादिस्पदोविरहातैक्षण्यस्याविनाशो वज़ह्य प्रतिष्ठा । तीक्णीभूत! स बज: स्रप्रयोकरमिमतफल- निष्पादनात्‌ तद्िरददु 'खात्मिकां हिंसामस्य न करोतीत्याह-तथो ह्वेति । गाहेपत्योपश्लिप्रे तदुत्तरमागे । 'नटे गांव: सुरेरते' इतिवदौपलेषिकाधिकरणे सपमी ॥ १९ ॥। सादितानामपां प्रणयनमाह-ता उत्तरेणेति । आइवनीयस्य संनिहितात्तरमागग 'प्रणयति' नीत्वा सादयति ।'“एनबन्यतरस्पामदूरे पश्चम्या:” ( पा, से. ५. ३.३५ )-इतनेन 'एनपू' । ' 'एनपा द्वितीय”! ( पा, सू. र. ३. ३१)-दइति पष्टचर्थ दितीया । अपपमगनेश्र मिथुनत्यमुपपादयति-एवप्रिव दि मिथुन क्डसमिति ॥ २० ॥ | मिलाकाादपक्ललमकपियररनिडफललदवेडदवाललदस डलवलनकयलदालयालवादकटटराच्ययललककालकददलालडरायददलवाधयवकााकलिलककलदलाकाानालाकलाययरलपचलावधदललडफललटटटटटलशकटटरिटदपददालपंचयरिनटललयदलदलपययडयललपडॉिटएकटटएलफिडयलएलनॉडपेटफललसकयकदलाटलायरलरययवलपयाकलदयााददयालाललाय सार ाकलददाददददयददडहारयललददडकलकादलयासाददददरविदललदानददडनययावादपदुनं्रददवलाययविाथस्वकवव्िचि न्न्कीगि १ विदतिर्मास्ति ख. ग, झ, ।. २ 'त' ख. ग. झ. । 3 “स्पापिरि' इति ज, । ४. सिप्रयोगामिमत” इति ज. |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now