माथुरीपंचलक्षणी | Mathuripanchlakshani

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Mathuripanchlakshani by माथुरीसिंह - Mathurisingh

लेखक के बारे में अधिक जानकारी :

No Information available about माथुरीसिंह - Mathurisingh

Add Infomation AboutMathurisingh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
. भाथुरी पंश्चलसणी 1 श्र निरुक्तसाध्याभाववूत्तिसाध्याय प्रतियोगितावच्छेदकत्बात्‌ । यद्वा साध्य- ताच्छेदक सम्बन्घावच्छिन्न साध्याभाववूत्तिसाध्यसाम।न्यी यनिरुक्त प्रातियोपि - त्वतदबच्छेदकत्वान्यतरावच्छेदकसम्बन्धेनेव साध्यंभावाधिकरणत्वं विव- कझषणीयमू | वृत्यन्तमन्यतरविक्षेपणम्‌ । एवं च घटान्योन्याभाववान्‌ पट- त्वादित्यादी साध्याभावस्तर घुटत्वादे साध्यप्रतियोगित्वविरहेडपि ने क्षति । ताइशान्यतरस्य प्रतियोगितावच्छेदक त्वस्येव तत्र सच््वात्‌ । न च तथापि कर्पेसंयोगी एतद्ठुक्षस्वादित्यायव्याप्यवृत्तित।ध्यके सद्धतावव्यापिरिति वाच्यम । निरुक्तसाध्य।भावत्वविशिष्टनिरूपिता या निरुक्तसं सगेकनिर- ग्यपि अन्यान्याभावाभाव इति । तथा च. नाप्रसिद्धिरिति भाव । प्रतियोगितावच्छेद्क- त्वादिति । घटभेदासावरूपसाध्याभावों घटरूपस्तदुत्तियां साध्यसामान्यघटमेदनिरूपिता प्रतियोगिता तत्र प्रतियोमितावच्छेदकसम्बन्घस्तादात्म्यन्तन सम्बन्घेन घटमेदाभावाधि- करणे घटत्वे घटत्वत्वस्य बृत्तिस्वनाव्याप्ति स्यात्‌ तन्षिरूपितत्वेनापि विशेषणत्वे तु नाव्या- सिः कुतः तादात्म्यस्वैव भेदश्रतियोगितावच्छेदकसम्बन्घरूपत्वं अत््यन्ताभावत्वनिखूपितत्र- तियेणगितावच्छेदकसम्बन्घत्वन्तु न तस्य तन्न॒ सम्बन्धघटकतया समवायादीनामेच प्रवे- बात्‌.। एवश्व समवायेन साध्याभावरूपघटत्वाधिकरणे घटे घटत्वत्वस्याइत्तनांव्यातिरिति बोष्यम्‌। इत्यश्चेति । अन्यान्याभावाभावस्य श्रतियोगिरूपत्वस्वी कारे चेत्यर्थ । यदि तु श्र- तियोगितावच्छेदकरूपएवासी स्यात्‌ तदा तु नात्राव्याप्त्यापत्ति । घटत्वरूपे घटसेदाभावे या घटमेदाभावाभावनिरूपिता प्रतियोगिता तस्या समवायस्यैव अ्रतियोगिताच्छेदकस- म्बन्घत्वात्‌ू । तत्र सत्त्वादिति । घटत्वे सत्त्वादित्यर्थः । तत्र घटत्वे समवायनैव अतियो - तावच्छेदकत्वमू । एवच्चेत्यादि । पूर्वोक्तरीत्या नाव्याप्तिरिति बोध्यम्‌ । अव्याप्तिरिति ।. वाच्यमिति । मूलावच्छेदेन कपिसंयोगाभावाधिकरण दक्ष एतदुक्षत्वरूपदेतोरविद्यमान - तेनाव्याप्तिरिति भावः । साध्याभावत्व वच्छिनोतिविसेषणानुपादाने विशिष्ट झुद्धानाति- च्यते इति . न्यायाच्छुद्धसत््वाधिकरणत्वेन गुणादीनाों विशिष्टसत्ताथिकरणत्वमपि गुणों गुणकर्मान्यात्वविशिष्टसत्ताभाववान_ गुणत्वादित्यादों साध्यतावच्छेद झस्वरूपसम्बन्धावच्छि- न्ञा तारदासत्ताइमावनिष्टा या प्रतियोगिता ताइसश्रतियोगितानिरूपकें यः साध्याबाव स च ताददासत्तामावाभावरूपस्तदवुत्तियी साध्यसामान्यानिरुपिता प्रतियोगिता सा च सत्ताभा- बानिरूपिता स च साध्याभाव सत्तारूप इति सत्तानिष्रा त्रतियोगितावच्छेदकसब्बन्ध स्व समवायस्तेन सम्बन्धेन ताटशसत्तारूपसाध्याभावाधिकरण गुणादों गुणत्वस्य कृत्तरव्याप्तिः स्याद.। तद्िशिषणापादाने तु साध्याभावत्वरूपगुणकमांन्यत्वविशिष्टसत्तात्वावच्छिला या- निरूपकता तादसनिरूपकतानिरूपिता याधधिकरणता सा गुणादों नास्ति विशेषणानिजे- ध्योनयाधिकरण एवं विशिष्टार्धिकरणत्वस्य सरवसम्मतत्वात्‌_ गुयान्यत्वस्य च गुणेडसत्त्वा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now