ब्रह्मसूत्रभाष्यम [भाग-3] | Brahmasutra Bhashya [Bhag-3]

Brahmasutra Bhashya [Bhag-3]  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
|. | २. उपसंद्दाराधिकरणम दर नर ४ सर्ववेदान्तप्रत्ययत्त्रे सर्वविज्ञानानां गुणोपसंहार फलमिति निणय २३ ३. जअन्यथात्वाधिकरणम ६२४--६२८ बाजिनां छन्दोगानां च उद्दी- थविद्या अथवादसंज्ञासाम्यडपि भिन्ना--इति निष्कषः ... ६२१४ ४. व्याप्यधिकरणम ६२८--६३१ आओमित्यतदक्षरामत्यल सामानाधघिकरण्ये अध्यासा- पवादेकत्वविद्वेषणपक्षाणां निरूपणम्‌ कमेंट गोण्या लक्षणातों दुबलत्वात्‌ निष्फलत्वात्‌ पदा- न्तरवैयर्थ्याच अध्यासापवादेकत्वपक्षान निरस्य विद्ेघणपक्षेण सिद्धान्त ... ६२९ ५. सवाभ्ेदाधिकरणम ..... प्राणसंवादे वसिष्टत्वादिगुणानासनुक्तानासपि एक- प्रधानसंबद्धानां कोषघीतकिब्राहझ्मणगतेन एपं- दाब्देन पराम्रष्ठं योग्यत्वादुपसंहार इति निर्णय ६ ३१ ६. आनन्दाद्यघधिकरणम ६३ ३-६ ३५ वास्तवानां विधेयानां च गुणानां बस्ठुधर्मतया नव




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now