कुवलयमाला - कथा | Kuwlay Mala Katha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kuwlay Mala Katha  by श्रीमद रत्नाप्रभ्सुरी - Shrimad Ratnaprabhsuri

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीमद रत्नाप्रभ्सुरी - Shrimad Ratnaprabhsuri

Add Infomation AboutShrimad Ratnaprabhsuri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
॥ अहम ॥ ॥ न्यायाम्भोनिधिश्रीमदिजियानन्द्सूरी श्वरपादपचेभ्यो नमः! ॥। श्रीमद्लघ्रभसूरिविरचिता कृवठयमाठाकथा । नरम, आदित्यवर्ण तमसः परस्तादस्तान्यतेज:प्रचयप्रभावम्‌ । यमेकमाहु: पुरुष पुराण, परात्मदेवाय नमोस्तु तसै ॥ है ॥ लोकाठोकलसद्धिचारविदुरा विस्पष्टनिः श्रेयस- द्वार: स्फारगुणालयखिभुवन स्तुत्यांदिपडेरुह । शाश्चद्विश्वननीनघर्म विभवों विस्तीर्णकल्याणभा आधोड्न्ये5पि मुदं जनस्य ददतां श्रीती्थराज श्विरम्‌ | २ ॥ गोभिरवेंतन्वन्‌ कुमुदं विमुद्र, तमःसमूहूं परितः क्षिपंश्व । ददातु नेत्रद्वितियप्रमोद॑, श्रीज्ान्तिती थोधिपतिररंगाक: ॥ ३ ॥ शिवाय भूयादपुनर्भवाय, शिवाज्ञजन्मा स शिवालयों वः । जन्मप्रभृत्येव न यस्य कस्य, त्रह्नत्त॑ं विश्वतमेतदत्र ॥ ४ ॥ अष्टमूर्तिरिव भाति यो विभुन॑त्रनागमणिराजिबिस्बितः । द्पकोपचितिविच्युतिक्षमः , क्षेममेष तनुतां जिन: स वः ॥ ५ ॥ यन्नाममन्त्रवशतो 5पि दरीरभाजां, नद्यन्ति सामजघटा इव दुष्कतौघा: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now