वयोनिर्णया | Vayoonirnaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vayoonirnaya by गणपति शास्त्री - Ganapati shaastri

लेखक के बारे में अधिक जानकारी :

No Information available about गणपति शास्त्री - Ganapati shaastri

Add Infomation AboutGanapati shaastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१६ | वयोनिंणय: ॥ ना: कन्यकाअपि अवश्यमुपनयनस्थानापन्नेन विवाहकमेणा संस्कर्ते- व्याएव भवन्ति। यास्तु पुनर्विप्रकुलीनाअपिस्त्रियो नैतादशेन विवाह मंणा संस्क्रियन्ते ता; बाह्मण्यादेव हीना मवान्ति । तस्मात्स्त्रीष बाहाण्यपिद्धरेव मलभतत्वात विवाहों नित्यएव मवितमहति नजात- चिदेच्छिक: । पंसां पनर्विवाहातिरिक्तेन उपनयनेनेव ब्ाह्मण्यतिद्धे भेवाते विवाह: कामना धान: । 6?) अतएवासंस्कारे बाहझमण+-याना दोषस्स्मयेते । स्मयेमाणश्ध षो द्विप्रकारो मवति कन्यासस्कारकमागि कठमूतानां तत्पित्रादौनां कश्चित्‌ , कश्चितु संस्कतव्यानां स्त्रीणामिव, । तत्र पित्रादीनां यथा “कालेडदाता पिता वाच्य:” (९--४) इति मनुस्शास्त्रीय काले कन्यकामदातुः पितुवोच्यस्रमाह । वाच्यत्वंच तस्य िंद्यसवमव । निन्दाचात्र न केवल कतिपयढौकिकननवातामात्रात, अपितु अवमी चरणजनित: पापरूपो दोषएव । सच दोष: कियान्‌, केनवा पापेन संमितः, इतितु विशेषांशमिदंतया मनुनेनिरूपयाति । रसृत्यन्तराणितु दोषमिममदातृणां पित्रादीनामीदशतया5पिं निरूपयन्ति । तथा हि याज्ञवल्क्य:-- “पिता पितामहों आता सकुल्यों जननी तथा | कन्यामदः पृवनाशे पकृतिस्थः परः परः” ॥। (१-९३) इति कन्यादानाधेकारंण: पित्रादीन्‌ क्रमण ननिदिश्य तेषां कन्या दानमकुवता दाषामिद्तया5प्याह “*अपयच्छन्समाप्ञाति श्रणइत्या




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now