नलचम्पू | Nalachampu

Nalachampu by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उपोद्धात! । ही साहीदिति पर्यछोच्यमाणे सती ममू-» 'मिर्न (१)चम्पुरिति ख्यात प्रकीर्णसिति च द्विघा । श्रव्य चैवासिनेयं च प्रकीण सकलोक्तिभि, । ( ३३६ अ० ३८) । इत्यन्नाधिपुराण(२)0 उपलभामे ।. काव्य गयपद्यतदुमयसिश्रमेरेन्यख्रेविंथपमा सा - दुयत्ि । तत्र तृतीयों गद्यपचर्मिश्रणात्सकों भेदश्वस्पू्नब्देनोच्यत इत्यभिसन्थि! ततश्र खिस्ताब्दी यलप्रमशताब्यां दण्डिना काव्यादरं ( १ अ० ३१ ) 'गाधएचय मयी का चिच्चम्प रित्यसिधीयते” इति चम्पूदयान्इ उपात्त: । तथा यदि गदपद्यमयो राजस्तुतिर््वेत्तता सा बिह्दुशब्देन घ्यवहतंव्येत्यपि तेनेव सुधमे क्षिकया पर्णलोच्तिमू । डिंच--दृण्डिनेव विशिष्य च्म्पूलक्षणे प्रतिपादिसेडपि गधपथसये नाटकादावतिव्याति- माशडूमानो द्वादशशताब्दयं हेमचन्द्राचायं: काव्यानुशासने चम्पुछश्षरण परिष्कत्य-- “ादयपचयमयी साहा सोच्छवासा चम्पूः” इत्युक्तचान्‌ । यधात्र नरचस्प्वामेव कथाविभाजका उच्छूवासा इरच्रणसरोजपा डिता वर्तन्ते | तथा विधोच्छवा सादियुत्ता गद्यपचयमयी वाणी चम्पूशाड्दब्यवहार्या । असी चम्पूकाव्यनिर्साणप्रणाछी वैदिकोपास्या नभागेस्य: पादी भा पा मयबी द्व जात- ककथा मय: पश्चतन्त्रहितो पदेशा दिसंस्झत काव्येस्यश्व पर्यालो च्य रूपोन्तरम। नीता प्रतीयते। यद्यपि देमचन्द्राचार्यण काव्यानुशासने चम्पू्क्षण विर्माय छबन्धविर चिता सव- दत्ता तदुदाइरणत्पेन निरदिव्यत तथापि सब झालडारिकास्तां चम्पूकाव्यतया न ठ्प- चहरन्तीतिं नठचम्पूरेंच सर्वविद्रजनाचुमता सर्दप्रथमा चम्पर्मन्तव्पा । साम्प्रत॑ संस्कृतसाहित्ये समुपलब्धाश्म्प्वः .. पर्यालो चितसमया पर्यालो चित. समयत्येन द्िंघा विभक्ता अस्माभिवीरमित्रोदयकर्तृश्रीमन्मित्रमिश्रविरदिता नन्द- ल्दू(३)चम्पूकाव्यस्थोपादूधाते नामतो निर्दिष्ट: । ताश्र सर्वा शताधिकेकत्रिश- त्संख्याकास्तत्रेव विलोकनीया! ( ३-१२ ए० है । किच--बंदीमहाराजश्रीरामतिंहस(४)मये तदाश्रितमिश्रणाख्यचारणजा तिसमुस्प ज्ञकविशिरो सणिश्नीसुमल्लेन संस्कृतप्राकतमा गधों पेशाची पिडलडिड्रलहिन्दायनेकभा पा सिस्पनिबद्धा चंशभारुकराख्या(९) महाचस्पूविविधभाषाविला सिंनीरसास्वाद्रलि- केरचदयमेव विलोकनीया । (5) यद्यपि “सिध् बपुरिति ख्यातमू” इति पाठाइरंत प्रकृतपुस्तकें, तथापि सो इपप'ठः । अधानवधानात्‌ । ( ९ ) बंगाल एशियाटिक सोसाइटीद्वारा १९३३ संवत्सरे राजन्दलालमित्रेण प्र काशितमू । (३) कशिकराजकीयसस्कृतपुस्तकाल्यस रखता भवनप्रन्थ मालाया: . पति शत- संख्यायां प्रकाशिता । . (४). १८७८ चेक्रमाब्दीयश्रावणकृष्णद्वादशीदिन श्रीरामिह: साधनवक्यरको रा <रभिषिक्तो बभूव । एतस्यात्र कविना १९९७ विकमवत्सरान्तमंत्र चरित्र चित्रित । भर ) ग्रन्थाइय प्रतापप्रेस जाधपुरत: १९५६ वक्रमाब्द प० रामकणदामंन दाघिमथमददोदये: प्रकाशितः । अत्य प्रन्थस्य दुबाधतया बूदराजमान्त्र प० गड़। दायशसेिडिन्दीभाषया घदाप्रकाशनासना संक्षितविषयः प्रकाशित: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now