याज्ञवल्क्यस्मृति | Yagyavalkyasmriti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Yagyavalkyasmriti  by वासुदेव शर्मा - Vasudev Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव शर्मा - Vasudev Sharma

Add Infomation AboutVasudev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषयानुक्रमणी । पद विषयाः पृष्ठ विषयाः प्र बहस्यतिमते सभ्यसंख्या .. ... ११४ | कारणोत्तरोदाइरणम्‌ .. १३० आह्ाणानीं सभासदां च भेदः ... ११४ | पूर्वन्यायोत्तरोदाहरणम्‌ «१२९१ अन्यायादाजनिवारणमू ««« ११४ | उत्तराभासानां लक्षणानि... ... १२१ ब्रा्मणानां दोष: «.- ... ११४ . उत्तराभासोदाहरणानि -.- गैर राजसंसदि वणिजासपि स्थापना ११४ | संकरानुत्तरमू ... «न परेपे श्राडिवाक: दर --. ११७, | अनुत्तरत्वे कारणम्‌ «न. १२१ श्राडिवाकगुणा' ...« ११७५ | मिथ्योत्तरकारणोत्तरयोः संकरे तढु- * ब्रा्मणप्राडिवाकामावे क्षत्रियादि: ११५ दाहरणमू ... न. १२१ आडिवाकलक्षणम्‌ ««« ११५ | कारणोत्तर्राइन्यायोत्तरसंकरः ... १२२५ समासदां दण्ड: ... न ११७ | तदुदाहरणमू . ... पैर व्यवहारविषय' ... -.. ११६ | उत्तरसंकरे क्रम: ... «-« २९३ व्यवहारस्याप्टादश भेदाः .. ... ११६ मिथ्योलरकारणोत्तरयोरेकस्मि- राज्ञ' कार्यानुत्पादकलम, ... ... ११६ |. न्व्यवहारप्ाप्ती निर्णयप्रकारः १२३ कार्यार्थिनि प्रश्न. ... ११६ | उत्तरे पत्रे निवेशिते साधननिदें- आइह्वानानाह्वाने . ... न मुपई दाप्रकार. ... .... -.. १२३ तदपवाद. हि ... ११६ / व्यवहारस्य चखारः पादा: ... १२४ आसेधः “11” '. असाधारणव्यवहारमातका- आसेधश्वतुर्विथ . ..« न ११७ | मकरणसू कचिदासेघातिक्रमे दण्डाभावः .. ११७ ! आय म्‌ ग्रतिवादिन्यागते लेख्यादिकर्तव्यता ११७ ! सससियांग- . +««.... -« पेरेषे हीन पश्चविध: «.. «न १८ | अर्थिविषये का +++ दे माषाकरणप्रकार- ..« ,.. ११८४ | एकस्मिनभियोंगेडनेकडब्याणां पक्षाभासा' की कप निवेशाभावः ... न १२७ अनादेयव्यवहाराः -.. . ... ११९ | दिदाहरणम ..« १९५ आडियव्यवहाराः ...- .« ११६ | अभियोगमनिस्तीेेंत्यस्थापवादः _ १२६ शोधितलेख्यनिवेशनप्रकारः «.. १२० ! मतिभूमहणम्‌ . --- «०० पी उत्तरावधिशोधनम्‌.... ... -.. १९० । मतिम्वभावे निर्णय: *«+ 1९९ पूर्पपश्रमसोघयिलैव उत्तरादाने । निहवे प्रतिभूकर्तव्यम्‌ न पीर, समभ्यानां दण्ड: ,. . ... १२० । मिध्यामियोग दण्ड: «न ७ उत्तरदानप्रकार- ... ... १२० ' काठविलम्बापवाद' न पैर उत्तरस्वरूपमू .. ... ... १२० , दुष्टलक्षणमू रश् न ९८ चतुर्विधमुत्तरमू -.. ... १२५० । अनाहूतबादने «... «न» पैर सत्योत्तरोदाहरणम्‌ ........ ... १२० ' द्वावपि युगपद्धमोघिकारिण प्राप्ती मिथ्योत्तरोदाहरणम्‌ -. १२३० तत्र कस्य कियेव्याकांश्षिते मिथ्योत्तरं चतुर्विघम्‌ न» १२० निर्णय: कि «न परे न




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now