रघुवंशममहाकाव्य | Raghuvanshammahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Raghuvanshammahakavyam by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(४) थे कैम कि हा ही ििथ औआ सरसीष्वरविन्दारना वीविविश्षोभशीवलम्‌ ॥। न, ही हा आमोदमुपजिघन्तों स्वनिःश्वासासुकारिशम्‌ ॥ ४३ ॥ सरसीप्विति ।॥। सरसी पु वीचिविलो भशीतल सूमिर्सघटनेन शीतल स्वनि:श्वासमनुक्त शीलमस्वेति से स्वनि-्वासानुकारिणयू । एतेन तयोशर्कृष्टखीपुसजातीयर्वमुक्तमू । ारषिन्दानामामोदमुपजिघन्तों घ्रारोन सृह्नस्ती ॥ ४३ ॥। नम, जि लि गामेष्यात्मविसूष्टणु यूपचिड्टेप, यज्वनास ॥ का है नूर शी कर अपोधाः प्रातेमूज्वन्तावष्यानुपद्माशपः !। ४४९ ॥ गार्मोप्विति । आत्मविस्र्रेघु स्वदत्तेषु । युपो नाम संस्कृत: पशुवन्शाय दासस्तभ विशेष । युपा एवं चिहानि येां तेषु ग्रामेप्तमोथा: सफला यज्चनां विधिनेघवतामू | *्यज्वा तु विधिने्रान” इत्यमर: । ” सुयजोइनिप” इति डूबनिष्यत्यय: । आशिप झ्ाशीर्वादान्‌ | अर्थ: प्ूजाविधि: । तदर्थ द्रब्यमध्यमू । * पादार्घोश्यां च ”” इति यर्थ स्यय: । ' घट तु निप्वध्समघीर्थे पाद्य पादाय वारिशि । ' इस्यमर: । अध्यस्यानुपद्म न्वस्धु । अष्यरवीकारानस्तरमित्यय । मतिशष्वन्तों । स्वीकुबेन्ती । पदस्य प्ादनुपद्सू | पश्चादर्थ5व्यथीभाव: । अन्वगन्वल्षमतुरोडनुपद क्लीवसव्ययसू । * इस्यमर: ।॥ ४9 कक मर कम कक» हेयंगवीनमादाय 'घोषडद्ातुपस्थिताद ॥ बा श न नामधियानि एच्छन्तो वन्यानां मागेशालिनासु॥ 2५.॥ कुलकमू॥। हेयंगवीनमिति ॥ हास्तनगोदो हो द्रव घृ् हेयंगवीनमू 7 हा: पूर्वेचुमेवसू 1 * ततसु हुये गवीरन यद्ध्योगोदोहो दर घु्मू । * इस्समर: । “ हयेगबीने संज्ञायायू ” इसि निपातः: । तत्सद्योघृतमादायोपस्थितान्धोपहद्धान । ' घोष आभीरपल्ली स्थान इत्यमर: । बन्यानां मार्गशाखिनां नामवेया नि पृच्छन्तों । “ दुद्याचू ” इत्यादिना पृष्छरमाप्रिकर्मकंस्वमू ४ ४ ॥। न ०. द्ध कांप्यभिख्या तयोससीश्जतोः शुद्धवेषयोः ॥। की से न. उ चिन वि की 0- इमानसुक्ठयायाग [ितावन्द्रमसारव ॥ ४६ ॥ केति ॥ ब्रजतीगुच्छतो: शुद्धवेपयों रुज्व्वलनेपथ्ययोस्तयो: सुदक्षिणािलीपयो: 1 हिमनिर्मुक्तयोश्विवाचन्द्रमसोरिव योगे सति काप्यनिवाच्याधिरूषा शो मासीतू । अभि ख्यानामध्योभयोः * इत्यमर। । “ आतशधोपसर्ग कः ”” इस्यशमत्वय: । चित्रा नशन विशेष: । शिशिरापमम चेज्यां चित्रापूर्णचन्ट्रमसो रिवेस्यर्थ: ॥। श६ ॥ जी «« नव 9. कि क, हू तत्तदूमिपतिः पत्ये दर्शयन्परियदर्शनः ॥ ही. के फि कद आपि लड्ितम्वानं बुबुध न बुधोषमः ॥ ४७ है. तत्तदिति । पिर्थ दुशीन स्वकर्मक * पियदर्शन. योग्यदर्शनीव इस्यर्थ ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now