चरक-संहिता | Charak-Sanhita

Charak-Sanhita  by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
1स सभ्याया निदानस्थानमू । ११९५ ट्रव्यगुणकम्माणि सत्ता सामात्यविशेषघर्वात्‌ सत्तायारदु सामान्यविशेपा- भावातू । तहि पुनः सत्ता कर पदाथे ? पारिशेप्यात्‌ समचायः । स हि भावों 5चुदत्तेरेव देतुलात्‌ वस्तूनां यावत्कालं स्वारम्भकाणां मेलकरूपः समवायो चत्तेते दर्कालमनुदत्िभवतीति काय्यपु कारणसमदाय सत्ता सा च ततसमा नाधिकरणस्तदनुझूलव्यापारथ इत्युभयात्मिकंदोत्पत्ति |... सामान्यविश पयोरेतद्‌ द्रन्ययुणकम्मसमवायानतिरिक्तसात् सत्तायाः सत््वाभावात्‌ द्रव्य- रुणकम्स णामुत्पत्तिसम्पादकों देतुनि मित्तमित्यादिशन्देरमिषेयः । ततस्तु- काय्याणां नियतपृथ्वेवत्तिप्वे भावेप् सम्भवति नान्पेषु । तन प्रयोजकस्य देतुसंशलेन प्रयोजककत्तरि चाथें देहुशब्द शकुनादो च निमित्तराब्द आयतनदब्दः स्थान क्रियानिमित्तेप स्वतन्त्रे कत्त शब्द क्रियाहेतुव्यापार कारणशब्द सुध्चिडगदिपए मत्ययशब्दः उद्दमादिपु उत्थानशब्दः |. पूठ्ये- रूपादिप चतुप तदधिकरणग्रन्येप च निदानशन्दो वत्तते तेप्वर्थेप द्रका्थलाभावादथान्तरसान देहुभेंवतीति । हि बद्धन-गमनयोः स्वादि कूब्योगे इतुरिति रूपमू निपूव्य मिद रूप॑ निमित्तपू आइपूच्य यतते रूप- मायतनमू ठजन्तझूजा कत्ता शिजन्तस्य कूजा कारणमू प्रतिपूव्वेस्पेण प्रत्ययः समुरपूव्च तिष्ठते समुस्थानमू निपूच्वदाधाती रूप॑ निदानस्‌ । भाषानों मुतपत्तिसम्पादके देसादय सब्यें चत्तेन्ते । तेन तन्निदानमिद्दो च्यते--निदी यतें निप्पयते यस्मान्न हु येन तलिदानम्‌ । वंसक्षयचयप्रको पप्रसरस्थानसं श्रयादी नाम अप्युत्पत्तिरस्ती ति तेपां हेतो न निस्त्त्यन्तरं क्रियते । उपलन्धिकारणे्ये- 5पि न क्रियते निरुक््यन्तरम उपलब्पेरप्युत्पत्तिरस्ति न चास्त्युत्पतेरत्पत्ति रिति । निदीयते नि्दिश्यतते व्याधिरनेनति निदान दिये परपोद्रादिसेन रूप- सिद्धि इत्पेव॑ व्युरपनननिदानशब्दों नेह हेहुसामान्यपय्यायलाद्‌। अथ निश्चित दीयते प्रतिपद्यते व्याधिरननेति निदानमित्वेवश्च व्युत्पन्ननिदानशब्दो नेह . प्रतिपत्तिहेतुमाबाभिघायिलात्‌ |. एतदथेकनिदानशब्द्स्तु ज्वरनिदान व्याख्यास्याम इत्यत्रोपादत्तप। इति ॥ २ ॥। नियम्यत्ते तेन एकरिमिन्नर्य यस्मिंस्ते शब्दाः प्रचर्तन्ते तत्त कारणमिंतरहेत्वाधरे भ्यो न्यव- च्छियते तेन ऊक्षणार्थज्न पर््यायाभिघानं भवति एवमन्यन्नापि व्याध्यादिपर्य्यायामिघाने८पि व्यास्पेयम्‌ हद चांदसंख्याया मज्जरत्वेन तथा अप्टविधव्याधिज्वराधमिधघानार्थसं ज्ञाश्ाष्ट इत्यप्टावेव हेतुपय्याया उक्ता५ तेन अपरेडपि योनिंसूलसुखप्रछृत्यादयो हेतुपय्यौया बोद्व्यास्तरंच विस्तरसयाननोक्ता । एवं रोगपर्य्सयान्तरानभिधघाने पि अन्यचिस्तरसयायनुसरणीयस्रु ॥ ९ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now