वृत्तिवार्तिकम् | Vrittivartikam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vrittivartikam by काशीनाथ शर्मा - Kashinath Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about काशीनाथ शर्मा - Kashinath Sharma

Add Infomation AboutKashinath Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
वृत्तिवार्तिकम्‌ । ९३ नेयायिकास्तु--प्रसिद्धिप्राचुर्ये सति प्रकरणादिशूर्थहयाप्यर्थस्थ स्मृते प्रसिद्धभावे प्रकरणादिमतो 5प्यस्खतेश्व, प्रकरणादिकं नामिधानियामकम्‌ । शक्तिग्रहसंस्कार पाटवमात्रनियम्यत्वात्तस्या: । कितु लिड्विधया तात्फ्थे- ग्राहकम्‌ । अत एव 'हरिरस्ति” इत्यनारम्यवाईश्रवणे5पि हरिशब्दस्यारय- मानिलेन्द्रचन्द्रादयो 5था इत्यवधायते एव वक्तु: कव॒तात्पयंमिति नावधा- यंते-- इत्याहु: | तद्रीत्या न कथंचिदपि प्रकरणाप्रकरणादिनाभिधानियमन शक्‍्थश- झूम । तसात्‌ प्रस्तुताप्रस्तुतोभयपरे5पि प्रस्तुताप्रस्तुतोभयवाच्यार्थ5मि- घेव वृत्तिः । तदुपस्थितेषु च॒ पदार्थप्वाकाह्मादिसिहकारिवशादुमयविध- वाक्याधेप्रत्यय, इत्यप्रस्तुतविषये न पदार्थप्रतीतये नापि वाक्याधथेप्रतीतये व्यक्तिरुपगन्तव्या 1” यत्तु प्राचामप्रस्तृते शक्तिमूलब्यज्जनवृत्त्याभिधा- नम्‌ , तदप्रस्तुतार्थप्रतीतिमूलके यथा 'उदयमारूद:-” इत्यादिविशेषणवि- शिष्टः प्रथिवीपतिः स्वस्पैग्राह्मधनेकिस्य हृदय रजयति, एवं तथाभूतश्- न्द्रमा सदुठै: किरणे: । इत्यादिरूपेण प्रतीयमाने उपमायर्थाठंकीरे तदव- रयंभावदढीकरैणामिप्नायेण । न तु तत्रापिं वस्तुतो व्यज्ञनव्यापारास्तित्वा- मिप्रायेण । 'आच्छादितायतदिगम्बरमुचकेर्गा- माक्रम्य च स्थितमुदुग्रविशालश्रूद्म्‌ । मूर्ति स्खंलतहिनरीवितिकोटिमेन- मुद्दीकष्य को भुवि न विसयते नगेशमू | रत्यादिना शब्दशक्तिमूलस्याठंकारध्वनेरेवोदाहरणत्वेन तेरपि लिखितत्वात्‌। 'उपोढरागेण विलोलतारकं तथा गृहीत दाशिना निशामुखम्‌ ।' इति “छेपापादितविशेषणसाधारण्यनिमित्तसमासोक्तयलंकारोदाहरण * रोगा- दिशव्दानाभप्रस्तुते5प्यभिघावृत्तेरिव “ढपव्यवहारेण स्फटीकरणाज् । न च अत्र स्वतोप्रस्तुतयोरपि कामिनो: . प्रलुतशशिनिशावच्छेद- १. 'प्राचां प्र क; 'प्रार्वामप्र' ख; “प्राच्जसिप्र गे, २ 'रागेण खड़ग, ३ 'च्छिंद कलेनानन्वयात्तत्र' क




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now