उदयसुन्दरी कथा | Udayasundari Katha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Udayasundari Katha by कृष्णमाचार्य - Krishnamacharya

लेखक के बारे में अधिक जानकारी :

No Information available about कृष्णमाचार्य - Krishnamacharya

Add Infomation AboutKrishnamacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उदयसुन्दरी कथा । ७७ तथाविधे च व्यतिकरे तत्तारचामचिन्त्यमप्रतिविधेयमपूर्वमिव दुगगेग्रहोप- ऋ्रमस्वरूपसुपलभ्य बलवता विग्रहीतस्थ तदनुप्रवेदाकारित्वमपि नीतो निर्णीतमस्तीति नयविचक्षण: क्षणनैव सवाप्पणपुर!सरो ध्मपालः प्रतिपद्य से- वामुपनतों बभ्चव । कलादित्यस्तु त॑ समपिंतोपचारसवेसवमेकाग्रमग्रे विधाय दुधरासिपत्रव्यापारणपरिश्रमाणसा मिलितै: समरपांखुभिः कदेमिलेन वपुषा पातालपड्वादुत्थितो महावराह इव समुद्धत्य मेदिनीमागतो द्वार एवं भूद्छसह- टितकिरीटकोटिना मस्तकेन कृतप्रणाम; सरभसभाहय समालिझ्धितो5ग्रजेन सविनयमुपाविष्त्‌ । ध्मपालोपि देव ! स एव धर्मपाल: प्रणमतीति वि- ज्ञाप्यमान: प्रतीहारेण चरणयो; पपात । प्रणामविनते च तस्मिनुपकण्ठव््ती सुलक्ितों नाम प्रधानो बन्दिनामुचितमवसरे पपाठ । देव ! त्वत्पद्पीठमेचकमणिदयामांइुमालामयं ये सन्नाहमलडधलोहघटितं ग्रहन्ति नत्वा नरा: । तेषामत्र खल श्ितीन्द्रतिलक ! त्रेलोक्यचूडामणे ! स्वामिन्न प्रभवत्यसी विजयिनी कालस्य दण्डाहति: ॥ अथ पार्थिवप्रवरस्तेन तस्थ स्तुतिपदाविष्कूतकूपाधेनावाक्येन सुदूरमाद्री- कृतस्वान्त; सपदि सन्द्दितानल्पप्रसादसुत्खातप्रतिरोपणेन पुनस्तं तत्रेव स्वराज्ये निवेदय प्रसाधितादोषदिक्चक्रवालोपाजितां जयश्रियमादाय निजा- माजगाम राजधघानीम्‌ । आगतश्य तत्र क्रमेण निवत्तितासु सवेतः सबे- दिग्विजयसिद्धिसंवर्घिताडम्बरवतीषु महोत्सवप्रक्रियासु, प्रकामदुक्के: पलिते- रिव यद्योभि: चोभितया5तिवृद्धया राज्यश्रिया5घिछिते प्रतिष्ठिते साम्राज्य- दालिनि सिंहासने, समन्तादुच्छन्नच्छत्रतया प्रकटी भवन्तमेकस्वामिनि जगति गुमण्डलस्वामिन॑ तिरोधातुमिव प्रसारिते सकल भुवनावरणविस्तारवत्येकात- पत्रे, प्रतिदिविसमुल्लण्टितारितरुणीनेत्रनिमुक्तेर ज़नमलीमसैर श्रुभिलिंसं क्षाल- यितुमिवात्मानमम्भोधिमनुप्राप्ते प्रतापे, विलसति कक्षीकृतादोषभूवलय भारा- दिव राजचक्रेण दिरोधिरुह्मानवद्यासने, निव्यूढतीव्रवीरब्रतः कदाचिद्वसरे निदयाया: दायनसझन्यसमकोमलतल्पमध्यासितों दुरघिगम्यमग्रेतनं कृत्यजा- तमासूत्रयननिराकुलयितुं चित्तमद्त्तावकादा: प्रेयसीप्रवेदास्याप्येकाकी सम्ब्र मेण चिन्तथितुमारे भे। नन्विद्मनेन चतुरम्भोधिरोधोवरूडविश्वम्भरा भोगेन प्रभूतप- धागतेन सम्पदां ब्न्देन दारप्रविछेन च भूपालमण्डलीपरिग्रहेण परमं बिस्तार-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now