भाव संग्रहादि: | Bhav Sangrahdi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhav Sangrahdi by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भावसंग्रह: | प्र बिच, चिी यथा कनकमद्य कोद्रवमघुरमोहेन मोहित: सन्‌ । न जानाति कार्योकार्य मिध्याइष्टि्तथा जीव: ॥ ते पि हु पंचपयार वियरो एयतविणयसंजुर्चे । संसयअण्णाणगय विवरीओ होइ पुण बेभी ॥ १६ ॥ तद॒पि हि पंचप्रकारं विपरीत एकान्तविनयसंयुक्ते । संडयाज्ञानगतं विपरीतों भवांति पुन: ब्राह्मण: ॥। एवं वदते ब्राह्मण:--- मण्पूट जढठेण सुद्धि तिनत्ति मंसेण पियरवर्गंस्स । एसुकयवहेण सग्गं धम्मं गोजोणिफासेण ॥ १७ ॥। १ अस्या अधः पाठो परे चतते प्रथमपुस्तके-- सप्त सिथ्यात्वा: । विपरीतमिथ्यादथिब्राह्मणा: १ । एकान्तवोद्ध:ः ९ । वैनयि- कस्तापसः ३। संशयभश्वेताम्वरः ४। अज्ञानतुरुष्कः ५। जीव-अभावचार्वाकः ६ । जीवो$स्ति पुनर्जीवेन कृत यत्पुण्यपापादिकं तत्फल जीवों न भुंक्ते, परन्तु प्रकृतिस्तद्वुंते नान्यत्‌ सांख्य: । द्वितीयपुस्तके तु उभयस्थाने5ये पाठ:-- त पुण सत्तपयारं विवरीयं एयंत विणयसंजुत्तं । ससयभण्णाणगयं चव्वक्क॑ तहेव संखं च ॥ १ ॥ तत्पुनः सप्तप्रकारं विपरीत एकान्तविनयसंयुक्ते । संदायाज्ञानगतं चार्वाक तथेव सांख्य च ॥ विवरीओ होइ पुण वंभो । सप्तधा मिथ्यात्वं, तत्क्थ! विपरीत मिथ्यादथिब्रीह्यण:, एकान्तमिथ्याद्टिवोंद्ध:, विनयादेव मोक्ष इति वैनयिकमिथ्याद्टिट्तापसः, संधयमिथ्यादष्टि: श्वेताम्बरः, अज्ञानादेव मोक्ष इति अज्ञानमिथ्यादधिस्तुरुष्कः, जीवाभावसिथ्यादट्रिश्नावीक: । जीवोइस्ति जीवेन कृत यत्पुण्यपापादिक॑ तत्फले जीवो न मुंक्ते पर तु प्रकृतितत्वं तु भुंक्ते नान्यत एवं मिध्यादष्टिवादी सांख्यः इति सप्त मिथ्यात्व । तत्र तावद्धिपरीतसिथ्याद ष्रिबाह्यण: कथ्यते, तत्कर्थ ?--- ' २ वग्गाण॑ ख । ३ पद्मनां वधेनेत्यर्: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now