लघुकाव्यानि | Laghukavyani

Laghukavyani by नीलकंठ - Neelkanth

लेखक के बारे में अधिक जानकारी :

No Information available about नीलकंठ - Neelkanth

Add Infomation AboutNeelkanth

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शक . आनन्दसागरम्तवः । मात: करोषि ममतां मयि यावदीष- त्तावद्यते मम ततः किमिवास्ति साध्यमू । मामित्थामित्थमुपयुड्शषव न विस्मरेति किं स्वामिन त्वरयते कचन स्वभ्रूयः ।! ३५ ॥ लाज्य वयजानि विहित च समाचराणि नियेषु शक्तिमनरुध्य हि वर्तितव्यम्‌ । तद्ठाद्वशाक्तमनरुध्य न कायेशाक- मित्येतदेव तु शिवे विनिवेदयामि । ३६ ॥ आत्मेव भार इति त॑ त्वयि यो निधत्ते सो$ड़्ानि कानि कलयत्वलसः प्रपत्ते: । विश्वत्र सात्र सबिलश्रणलश्षणाया विख्रम्भसंपदियमेव समस्तमज्ञि ॥ ३७ ॥ त्रेरणेन मिषतः श्वसतो$पि मातः प्रामादिकेडपि सति कमंणि में न दोष! । मात्रेव दत्तमशन॑ प्रसतः सुतस्य को नाम वश्ष्यति शिशोरतिभुक्तिदोषप्‌ ॥ ३८ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now