व्याकरण - महाभाष्यम् भाग - 3 | Vyakaran - Mahabhashyam Bhag - 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vyakaran - Mahabhashyam Bhag - 3 by पण्डित वेदव्रत - Pandit Vedavrat

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित वेदव्रत - Pandit Vedavrat

Add Infomation AboutPandit Vedavrat

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
वध शीसगधथत्पतखखिविरसित [, श्र जरा अधथरपरयगदण पद पद पा कदम तरफ रय रियर दमदार जाय रंपकिरयर पर लायरीयरथ सयथयथप सपा अथतप धह बन रा जा परथरपरपग सिससीलपरला तथया 'द्रचन्तरुपस्गेम्योध्प ईद [ १। ३ । 8७ ] इति । विषम उपन्यास । सतस्तत्र परस्य कार्यपलुच्यते, इेदानी कस्य सतः परस्य कार्य भवितुमति । इहापि सत एवं । कथम्‌ ? परत्वं स्थाभाविकम्‌ । अथ वायनिके परत्वे सत्यये: स्पात्पखह- खेन । दाचनिके च नाध्य? । एतट्विं तत्परस्य काये यदसी परत! स्यात्‌ । अथवा यदस्य परस्य सतः संज्ञा स्यात्‌ । यत्र तहिं पश्नमी नास्ति तदयमयं योगो बक़व्य । क च पश्रमी नास्ति १ यत्र विकारागमा। शिष्यन्ते । क च बिकारागमा। शिष्यन्ते ? 'इनस्त च' [३११०८ प्र०--देशप्रसद्धें विशिष्टदेशप्रतिपादनमेव “देवनियम' इत्यमिप्रेत्येतदुक्तम्‌ । मातुबंत्स इति | अनेन प्रकृते: कार्यशब्ददर्शने मातृस्थानीयत्वमुच्यते । परवखनम्रिति । 'तस्मादित्युत्तरस्थे 'त्यनेनैव॒ नियमस्य सिद्धत्वादिति भाव: । सतस्त- श्रेति । यत्र विद्यमानमेव कार्यान्तरविधानार्थ कार्थितलेन निर्दिश्यते तत्र 'तस्मा दिति परिभाषा नियमार्थाश्वतिष्ठते । अत्र तु सनादयो 5पूर्वा एवोत्सयन्त इति न तस्या: परिभाषाया: प्रवृत्तिरिति भाव: । कस्य सत इति । असन्नेव सनादिर्भावपत इति भाव: । इदापीति । नित्या: शब्दाः प्रयोगस्थास्तत्र स्वभावत एवं गुपादिम्यः परस्य सनादे: साघुत्वमात्रं प्रतिपाइ्यत इत्यय: । पतद्धीति । 'तर्मादित्युत्तरस्ये 'त्येतस्य प्रदेगेष्वर्था 5भिव्यक्तिभवति । ततश्व यत्र सदेव कार्यि- त्वेनोपादीयते तत्रो्तरस्य कार्यमवतीति का्यापिक्षा संबन्बे षष्ठी । यत्र त्वसत एवोसत्ति: क्रियते तत्रोत्तरस्य भावों मवतीति भावापेक्षया कर्त्त,.षप्ठी विज्ञायत इत्यर्थः । परस्य कार्यमिति । उत्पत्तिरेव कार्यमित्यर्थ: । नन्वेव॑ सति सन्नित्यादिप्रथमानिर्देश: षष्टीप्रकल्पने सति. निर्र्थको5कृतार्थत्वात्स्यात्‌ । नैष दोपः । निर्देशमात्रार्था प्रथमा स्यात्‌ । उत्तरकालन्तु षष्ठी प्रकल्पते । यत्त्वन्यत्रोच्यते--'न च प्रत्ययविधो पथ्चम्य: प्रकल्पिका' इति, ड०--मिन्नमेवेत्यर्थ: । उत्तसस्य भावों भवतीति माध्ये 'परतः स्या'दिस्यमेन सूचितम्‌ । 'प्रस्ययः परो भवती”त्यनेना 5स्य समानाथत्वादिति भावः । निर्देशति । लघुनिर्देशेत्यर्थ: । ननु 'प्र्ययस्था5नि यतदेशत्वे पुर्वमपि प्रत्ययप्रयोगे साधुत्बें स्यादत श्राह--श्रयम्थ इति । एवश्व परस्य सतः प्रत्ययसंशाविधान सामध्यो- त्परशब्दा5 ध्याहरे श्रावश्यके5न्याध्याह्वारे माना भावाज्नाउन्यदेशस्थस्य साधुस्वमिति भाव: । अनियतदेशा अवस्विति श्रम्युपगमवादेनोक्र्‌्‌ । मवस्वित्यस्य प्रसज्यतामिति वा्ड्थ: । परश्येति सूत्रा5करणलाघवा 5नुरो- घात्‌--प्र्ययसंशा सम्भवत्यप्येकवाक्यत्वे वाक्यमेटेन विधेयेति तात्पर्य । तदेवेति । धातोः प्रातिपदिका- दिव्याध्यनुश््ते स्ततः पर एव भविष्यति । ततः परस्वेव वा संशे त्यादीत्य्थं: । पू्वेम्प्रयोजना 5नुकेवोशब्दं माध्यकृत्तहा थे व्याचव्रे इत्याह--बेति । शास्त्र दृषानामेव लोपविधा- नात्कियमत्यन्ता $परदृ्टतेत्यत श्राइ--परेखेति । ननु परत्रोत्पन्नस्यैव प्रत्ययत्वेनाइप्रक्तत्वप्रयुक्तलोप इति पूर्वथूतानां न लोपो नापि साधुव्वमत श्राइ--तेचामिति । ततश् परस्य सतः प्रत्ययसंशे ति नियमा 5प्राप्त्या पूर्वात्पन्नस्यापि लोपादिं सिध्यतीर्यर्थ: । श्रप्कर्सशा कदाचिस्प्रत्ययत्ववतो5पीति भावः । नतु पूर्वचूतेति । तथा चा'5प्निची 'त्यपि कदाचित्स्यादिति भाव: । न दि तेथ्विति । एवश्लोत्तरस्वेत्यत्रा5संबन्ध इति भावः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now