प्राचीन लेखमाला २ | The Prachina Lekha Mala 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Prachina Lekha Mala 2 by काशीनाथ शर्मा - Kashinath Sharmaशिवदत्त शर्मा - Shivdutt Sharma

लेखकों के बारे में अधिक जानकारी :

काशीनाथ शर्मा - Kashinath Sharma

No Information available about काशीनाथ शर्मा - Kashinath Sharma

Add Infomation AboutKashinath Sharma

शिवदत्त शर्मा - Shivdutt Sharma

No Information available about शिवदत्त शर्मा - Shivdutt Sharma

Add Infomation AboutShivdutt Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ईै४ लेखः] प्राचीनलेखमाला । वीरश्रीरज्ञरायसितिपतिवयस्य कीर्तिघुयंस्थ । शासनमिदं सुधीजन कुवलयचन्दस्य भूमहेन्द्रस्य ॥ वीरश्रीरजरायोक्त्या प्राह पौत्र: सभापतिः । कामकोटिसुतो रामकविशासनवाब्ययम्‌ ॥। वीरश्रीरहरायकष्मापतिदेशन सोमनाथाये: । शासनमलिखत्कामयतनय:ः श्रीगणपर्यायपोत्रमणि: ॥ दानपालनयोर्मध्ये दानाच्छेयोनुपाठनम्‌ । दानात्स्वगमवाप्नोति पालनादच्युतं पदम्‌ ॥ स्वदत्ताद्वियुणं पुण्य॑ परदत्तानुपालनम्‌ । परदत्तापहारेण स्वदत्त निष्फ्लें भवेत्‌ ॥ स्वदत्तां परदत्तां वा यो हरेत वर्सुधराम्‌ । षष्टि्वषसहस्राणि विष्ठायां जायते क्रिमि: ॥ एंकेव भगिनी लोके सर्वेषामेव भूभुजाम्‌ । न भोज्या न करग्राह्मा विप्रदत्ता वसुंघरा ॥ सामान्यो5यं घर्मसेतुरदूपाणां काले काले पाठनीयो भवद्धिः । स्वोनेतान्भाविनः पार्थिवेन्द्रान्भूयो भरूयो याचते रामचन्द्र: ॥ (इण्डियन्‌ आण्टिकिरी १३।१५६-१६०) (६४) कोटप्रान्तोपलब्धमहाराजदिवगणकारित- चिवमन्दिरप्रदास्ति: । 3 नमः शिवाय । नमः सकलसंसारसागरोत्तारहेतवे । तमोगताीमिसंपातहस्तालम्बाय शंभवे ॥ श्वेतद्वीपानुकारा: कचिद्परमितैरिन्दुपादेः पतद्धि- निंत्यस्थे: सान्धकारा: कचिदपि निश्ते: फाणियेमेंगि भागे: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now