कुसनायाजुवेदीयतेतरीरीयसमाहिता | Kuusnaayajuvediiyataitririiyasamahitaa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kuusnaayajuvediiyataitririiyasamahitaa by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रपा ० १ अनु० ३]. कृष्णयजुर्वेदीयतेत्तिरीयसंदिवा । ३९१५ ( कृष्णाजिनादिमिर्दीक्षा करणाभिधानम्‌ । ) छन्दोभिरिति छन्द:-जिः । दीक्षयति । सप्ताक्षरमितिं सप्त- -अक्षरमू । प्रथमम्‌ । पदम्‌ । सप्तपदेतिं सप्त-पदा । शर्करी। पशर्व: । शर्करी । पश्न । एव । अवेतिं। रुन्थे । एकंस्मात्‌ । अक्षरांत । अन्तिम । अ्रथमम्‌ । पदम्‌ । तस्मांत्‌ । यत्‌ । वाचः । अनप्तिम । तत्‌ । मनुष्यां: । उपेतिं । जीवन्ति । पूर्णया । जुहोति । पूर्ण: । इव । हि । भजापंतिरिति भ्जा-पतिः । अ्रजापतिरितिं प्जा-पते: । आप्त्य॑ । न्यून- येति नि-उनया । जुहोति । न्यूनादिति नि-र्उनात्‌ । हि। भजाप॑तिरितिं प्जा-पतिः । प्रजा इतिं अ्-जाः | अस्जत। भप्रजानामितिं अ्र-जानास । सष्टचें (७) ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिता पदपाठे षछ्ठाष्टके प्रथमप्रपाठके डितीयोनुवाकः ॥ २ ( अथ षष्टाइके प्रथमप्रपाठके दतीयो 5नुवाक: । ) ऋक्सामे वे देवेफ्यो यज्ञाया£तिश्ठमाने रष्णा रूप॑ ऊत्वा$पक्रम्यातिष्ठतां ते८मन्यन्त ये वा इमे उपाव- त्स्यतः स इद॑ भविष्यतीति ते उपामन्त्रयन्त ते अंहोरात्रयेरमहिमानमपानिधाय देवानुपावंतेंतामेष वा क्चो वर्णों यच्छककं ऊुष्णाजिनस्पेष साम्नो यत्ठष्ण- मक्‍्सामयोः शिल्प स्थ इत्यौहक्सोंमे एवाव॑ रुन्थ




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now