ऋग्वेद भाष्यम भाग - 5 | Rigved Bhashyam Bhag - 5

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Rigved Bhashyam Bhag - 5  by मद्दयानन्द सरस्वती - Maddayanand Saraswati

लेखक के बारे में अधिक जानकारी :

No Information available about दयानंद सरस्वती - Dayanand Saraswati

Add Infomation AboutDayanand Saraswati

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ऋग्वेद: पं० ३ । अ०८ है । सू० र॥ परे बााााएएएससटटटॉएएएएएएएएण पुनर्तमेव विषयमाह ॥ फिर उसी दि ॥ स्तीर्णा अ्ंस्य संहतों विश्वरूपा घृतस्य योनों स््रचथे. मधूनाम्‌। श्स्थुरवं घेनवः पिन्वमाना मही दस्मस्य॑ मातरां समीची ॥ ७ ॥ हि स्तीणों: । भस्य । सं$हतः । विश्व5रूपाः । घृतस्यं । योनी । स्त्रव्ें । मर्थूनाप्‌। अस्थुं: । अत्रे । घेनवः । पिन्वे- माना: । महाँइ्ति । दर्मस्य॑ । मातरा । समीचीइतिं ॥७॥। पदाथ:--( स्तीर्णा: ) झुभगुणैराच्छादिताः ( श्पस्य ) व्यव- हारस्य मध्ये ( संहतः ) एकी भूताः ( विश्वरूपा। ) नानास्वरूपाः ( घतस्प ) उदकस्य ( योनों ) त्ताधारे ( स्वथे ) स्रवण गमने ( सघुनाम ) मघुराशाम्‌ ( त्स्थुः ) तिप्ठन्ति ( त्त्र ) (घेनवः) गाव: ( पिन्वसाना: ) सेवसाना: (सही) पूज्ये महत्यी (दरमस्प) दुःखोपक्षयकररप ( मातरा ) जनकजनन्पों ( समीचीः ) सम्यग उचन्त्यी ॥ ७ ॥ त्न्वय'--पथा स्तीणा विश्वरूपास्संहतः पिन्वसाना घेनवो- ताइस्य घृतरप योनी सधूना स्रचथेइस्थुस्तथा समीची मही सातरा टद्ह्मस्याएपत्यस्य पालिके भवतः ॥ ७ ॥ हट था श भावाथ'--यथा नदीसमुद्री मिलित्वा रत्नान्य॒त्पादयतस्तथा स््रीपरुपात्य्पत्यान्युत्पादयन्त ॥ ७ ॥ न ि प न न पिएं िपएएएपएकबय नाााण्तितल्‍िुएुएएल्‍यण




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now