सनातन विज्ञान समुदय | Sanatana Viynana Samudaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanatana Viynana Samudaya by एम. रामकृष्ण भट्ट - M. Ramkrishna Bhatt

लेखक के बारे में अधिक जानकारी :

No Information available about वेंकटरमणार्येण - Venkataramanaiya

Add Infomation AboutVenkataramanaiya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
1 . तथा चोक्ते कविसावेसामेन--' पुराणमित्यत्रे न. साथु सब न चाप चर दम .... कोब्ये... नवसिलावद्यमू मुन्ये डसिस्ताइश प्रारचानसमयसमन्वयः एन ' समीचीन. उपात्ती लक्ष्यते । . अन्य । अस्मह्वाठकेः प्रथम. कीदसी __.... मारतीयानों विज्ञानसरगिरित्यबगन्तब्यस ततः पर॑ पढनतु ते चाधुनिक ... विज्ञानवितानमू ।. अमर सागः संसेब्यमानस्तिषां कंब्पेंत काम महत मोदाय _ . छाभाय च। अद्यतनविज्ञानमपि ते: सा पठनींयमेवेत्यस्माकं मनीषा शुभ कमाणि: पररपरसस्रण इल्ेवसादयों विषयाः शाखमनु सप्रमाण _..... छलितपदबिन्यासपूचक. मातपाथयन्त | . संस्क़तभाषाध्यतृणामस्यार्थाववोधि ... जायेत न कोजपे कंश इति चिश्वसिमः | गेवीण्यां यत्किश्चिजज्ञानमा घेजग्सुपा- दि ..... माइंब्याज् वेदुष्यमाजासुपयामास तस्यामपि विवरणसन्नाकारि । सबैस्थापि...... ... शास्त्रस्स जगति विद्यमानानों पृदाथीनां तत्त्वाचघारण. (गुणकर्म प्रमावादा ; ि ः :.. परिच्छेद') हें ववघय: | विभन्नाना कास्त्राणा सिद्धान्ता: मथा 1 भन्नाः गा द तथापि तेषां परमं तरंवं परबह्ाव | स्थूलदश्या तु सवैस्थ वस्तुन आदि: प्रकृति: । जत्र प्रकृतिमूलायाः से: क्रममघिकरल बाखकाराणां मतानि दस _: निर्दिष्टानि । * आत्मन आकाशस्सम्भूत .. इत्यादिवाक विशद्यति सर्ग- दि . परिपा्ीस 1. वर्समहाषिणा आकर्षणदक्तिनिधोरितेति. श्दणुमः । बदी. यम | ... कश्चित्कन्डुकः उदस्यते तदा तन्नोपयुउ्यमानमानवदाक्तेराघिक्यादुरपतात से हम 'क्रमेण च भुब आकर्षणन पूवेदाक्तेदासे जायमानञन्य मे आधिक्य्रेन स...... .. पुनरघाः पतति । सर्थसपि दब्य स्वरकेन्द्रमा में भूमिराकर्षतीति विज्ञानविदां - राद्धान्तः । जता. भूमिरेव कख़ित्टूधुरयस्कान न सचीण्यन्थानि ड्रव्याणि : सूर्येणाकृष्ा सर्वे अदा सूमिश्चाकाश (अवकाशे) अवतिष्टन्ते । . अह' इत्यस्थ : गहन्ति परस्परमाकषेन्तीति निरुक्तिरणेया । न ८ असनीषोमो.. बिजदयाप: ' . इत्यन्र अस्िनामकेनास्ठजनकंवायुना 'यतः सोमाख्यो जऊजनकवायुरप उत्पादयतीति वादकाऊथां नि्गेछति ।.....




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now