सम्मत्याख्यप्रकरनम | Sammatyakhyaprakaranam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sammatyakhyaprakaranam by विशेषलक्ष्मी - Visheshlakshmi

लेखक के बारे में अधिक जानकारी :

No Information available about विशेषलक्ष्मी - Visheshlakshmi

Add Infomation AboutVisheshlakshmi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तत्त्वबोधविधायिनी व्याख्या । श्दै तस्मात्‌ स्वतः प्रामाण्यम्‌, अप्रामाण्य परत इति व्यवस्थितम्‌। अतः सबे- प्रमाणानां स्वतः सिद्धतात्‌ , युक्तमुक्त स्वतः सिद्घ॑ झासनं नातः प्रकरणास्ामा- ण्येन प्रतिष्ठाप्यम्‌ । इदे खयुक्तम्‌; जिनानामिति । जिनानामसत्त्वेन शासनस्य तत्कृतर्वानु- पपत्ते: । उपपत्तावपि परतः प्रामाण्यस्य निषिड्त्वादिति ॥ अत्र प्रतिविधीयते । यत्तावदुक्तम्‌ ; अथतथाभावप्रकाशको ज्ञातृव्यापार: प्रमा+ णम्‌। तद्युक्तम्‌। पराभ्युपगतज्ञातृव्यापारस्य प्रमाणत्वेन निषेत्स्यमानत्वात्‌ । यद- भ्यघायि; तस्य यथाधघकाशकत्वं प्रामाण्यं, तच्ोत्पत्तो रत्रतः। विज्ञानकारणचक्षुरा- दिव्यतिरिक्तगुणानपेक्षत्वात्‌ । तत्र पामाण्यस्येट्पत्तिरविद्यमानस्यात्मठाभः । सा चे- निहेंतुका, देशकालस्वभावनियमो न स्यादित्यन्यत्र प्रतिपादितम्‌। किच । गुणवत्च- श्ुरादिसिज्ञावे साति यथावस्थितार्थप्रतिपत्तिदेटा, तदभावे न दृ्टेति तडेतुका व्य- वस्थाप्यते अन्वयव्यतिरेकानि बन्धनत्वादन्यत्रापि हेतुफलभावस्य । अन्यथा दोष- वच्चक्षुरायन्वयव्यतिरेकानुविधायिनी मिथ्याप्रतिपत्तिरपि स्वतः स्यात्‌ । तथाइ्युप- गमे “वस्तुत्वादू हिविधस्यात्र संभवो दुष्षकारणात्‌” इति वचो व्याहतमनुषज्येत। यद्पि, “अयक्षाक्षाश्रितगुणस्भावे प्रयक्षाप्रवृत्ते: तत्पूवकानुमानस्यापि तदुग्राहक- त्नाव्यापारात्‌ चक्षरादिगतगुणानामसत्त्वात्तदन्वयव्यतिरेकानुविधायित्वं प्रामाण्य- स्थोत्पत्तावयुक्तम” इत्युक्तम्‌ । तद॒प्यसड्रतम्‌ । अप्रामाण्योत्पत्तावप्यस्य दोषस्य समानत्वात्‌ । तथाहि । अतीन्द्रियलोचनादयाश्रिता दोषाः कि प्रयक्षेण प्रतीयन्ते, उतानुमानेन । न तावतरयक्षेण । इन्द्रियादीनामर्तीन्द्रियतेन तह्वतदोाषाणा- मप्यतीन्द्रियत्वेन तेपु प्रत्यक्षस्याप्रदत्ते: । नाप्यलुमानेन। अनुमानस्य ग्रहीतप्रति- बन्घलिड्रप्रभवत्वाभ्युपगमात्‌ । लिड्रप्रतिबन्धग्राहकस्य च प्रयक्षस्यानुमानस्य चात्र विषये$सम्भवात्‌ ; प्रमाणान्तरस्थ चात्रानन्तभूतस्यास त्वेन प्रतिपादयिष्यमाणत्वात्‌ , इत्यादि सवेमप्रामाण्योत्पत्तिकारणभूतेषु लोचनायाश्रितेषु दोषिष्वपि समानमि- ति तेषामप्यस त्त्वात्तदन्वयव्यतिरेिकानुविधानस्यासिडत्वादुामाण्यमप्युत्पत्तो खतः स्यात्‌। यदपि “अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः” इत्यादि, 'यतो न लोक; प्रायशो विपयंयज्ञानादुत्पादक कारणमात्रमनुमिनोति किंतु सम्यग्ज्ञानातू'




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now