चतुभीनी | Chatubhiinii

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Chatubhiinii by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
है इत्य॑ च मदनशरसन्तापककशों बढवानयसृतु: यदेवदत्ता सु रतसुप्रतिविहित योच नो त्सवस्थ कर्णीपुत्रस्योन्मुच्य मानव भावयाँव ना ब्तारकोमलां. मदनमरिकां देवसनाचूतयष्टिमातिठंघयते मदन भ्रमर; । अथवा किमिव कर्णीपुत्रस्यातिक्रमिष्यति | समधुसपिंष्कं हि परमन्नं सोपदंशमास्वाध तर भवाति, अतः शक देवदत्तायुरतमधघुपानों - पदंशभूत॑ चण्डछिकाश्रयं बाछभावानिसपस्कृतोपचारहसित ढछितर- पर्णीयं दारिकासुन्दरीरतिरसान्तरमपि प्राथयत इति ॥ अद्दों नु खदबयं छघुरूपोडपि बलवान मदनव्याधि!, येना- [कशास्त्राधिगतानिष्पन्दचुद्धे: सत्र क डाज्ञानवि वश्चणों व्युत्पन्नयुवति गमतन्व्सूचधार: कर्गीपुसोड पिनामेतामजस्थामुपर्नात: | से हि-- उल्लिद्राधिकतान्तताब्रन यनः परत्यूषचन्द्राननों ध्यानदयानतनुविंज मणपरः सन्तप्रसर्वेन्द्रिय: | रम्पैथ्वन्द्रबसस्तमार्पर चनायान्थवंगन्थादिपि! येरेव अमुखागने: सरपने तेरेव सन्तप्यने ॥ १ कर /९_. शै ्‌ अथवा देवसेनामुद्श्येति सेतदाश्वयेमू | कुत। सहाप्यपमन्म- प्रनोरधक्षेत्र दि सा दारिका | अईयस्या रूपयोबनवण्य कर्मी पुत्र न्माद जनयितुमू । तस्था हि-- विश्रान्तेक्षणमश्नतोष्ठरुचकं प्राचानगण्ड मुखे प्रयग्रोत्पतितस्तनाइकुरमुरो बाहू लताकोमलो | अव्यक्तोत्थितरोमरेखमुदरं श्रोणी कुतों5प्यागता मावधानिशूत खभावमपुर के नाम नोन्मारयेत्‌ १ ॥ (परिक्रम्य)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now