रामायण | ramayan

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
ramayan  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्ह४ रामायलस्य बालकाण्ड दिव्य दुन्दु लिनिधोंषे गीत वादिच लिःख्वने । ३० ॥ नठतुश्ापर: सच्चा गस्धवाय जगु: कलम । विवाहे रघुमुख्यानां तदडडतमद्वत ॥ ३८ ॥ इेदशे वत्तमाने तु तूर्यो निनादिते । ब्विरम्नि ते परिक्रस्य ऊद्दर्भायया मोजस: ॥ ३८ ॥ अधोपकार्य जग्मस्ते सभाय्यां रघनन्दना: । राजाप्यनुयथी पश्यन्‌ सरपिसस: सबान्धव: ॥ ४० ॥ इत्यार्ष श्रौमदात्मी कीये रामायण आदिकाव्य वालकाण्डे जिसप्ततितम: सग: ॥ ७३ ॥ चतु:सप्तततम: स०.: । लि लनताजकात अथ रात्रयां व्यतोयायां विश्वामित्रो महासुनि: । भरा तौ च राजानो जगा मात्तरपबव्चेतम्‌ ॥ १ ॥ विशवामित्रे गते राजा वेटेह मिधिलाध्रिपम्‌ । एव जगामाश राजा दशरथ: पुरीम्‌ ॥ २ ॥ ऋषीं बाप प्रदक्षिद्व कर्व ति शेष यधाक न शाखोक्त न प्रकारेण विवाह ता, कता शंष॑ इमादि। ३६ । ३७। ः तद्ह,त दुन्द निरनिर्धाधादिसदितपुष्पहश्चादि । ८ । वृद्यादयां यद्इर घोषसतब्विनादिते काले चिरप्रिमित्य पसहारेण पुनर्वाद ॥३० उपकार्या शिविर पश्यन्‌ वधूवरसब्बन्धकल्याणम्‌ ॥ ४० ॥ इति शौरामालिराम शौरामौये रामायणतिलके वाल्मीकौय आदिकाध्य बाख काले चिसप्ततितम' सगे: ॥ ७३ ॥ औआपहा आएच्छा तो दशरथयजनको उज्ञरपबंतं कोशिकोतटावच्छिशल । १ । ज्नाम मन्वुसुथयतो;भूत्‌ । २ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now