दानसागर | Daansagar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Daansagar by भबतोष भट्टाचार्य - Bhabatosh Bhattacharya

लेखक के बारे में अधिक जानकारी :

No Information available about भबतोष भट्टाचार्य - Bhabatosh Bhattacharya

Add Infomation AboutBhabatosh Bhattacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
नर ठ० छा भ स2 रे लिन न्दोफ्दानावत: 2 बराद्वपुराण (2100050 016 &2पाट 85 २० जा रख-सडेक) 1 'दीपन्रदानेन जय तिं लभन्ते खुलेन तेजः खुक्कमारताश” । 'प्राणद्यू तिं” ल्िर्थत्ताघापि तेले-“ब्रंशेनामारसलूतसाश्न ॥<॥ मन्दिपुराशे +-- याम्य॑ तमोमयं घोर॑ “घन हुग' महदामयम्‌ । 'त्रजन्ति ते च सुखिनो ये केचिहीपदायिनः ॥१०॥ अथ दीोपदानपरिभाषा । महदाभारते :-- इविषा प्रथम: कल्पो द्वितीयश्रौषधघी >( । वसामेदो इस्थि-' नियोसैन कार्य पुष्टिमिच्छता* ॥११॥ विष्रुधरमेत्तिरे :-- घ्ृतेन दीपा दातव्या तेलेवां यदुनन्दन । वसामजादिमिदेंथा न तु दीपा: कथश्वन ॥१२॥। *दत्त्वा दीप॑ न कतंव्यं तेन कर्म विजानता । निर्वापणश्र दीपस्य हिंसनश्व विगहितम्‌ू ॥१३॥। यः कुर्यात्तानि”” कमाशि स्यादसौ पुष्पितैक्षणः । दीपहत्ता भवेदन्घः काणों निवापको '' भवेत्‌ । दोपस्य दानात्‌ पर' दानं न भूतं न भविष्यति ॥१४॥। अथ दानम्‌ । याज्ञवर्क्यः (१1२१०) :-- भूदो पाश्चान्न' “-वख्ाम्भस्तिलसपिं:प्रतिश्रयान्‌ । नेवेशिकसस ण-[घुयोन दत्त्वा खर्गो ]'* महीयते ॥१४॥ व, 0, दोपप्रदाने दुप्रगति सभते 8 1. 0, ० भिच्छत 1. 0, स्वगमावभाआऋ 9 1.0 2.0. खिर्धततसभ 10 1, 0, कुय्याीतल, # कुर्ष्यासन पं, 0, ०इरेण० 11 1. 0, नि्दोंयक्षो '& कलदुण 407 बन दुर्ग 12 पा. 0, नआान्न० कि 1, 0. ब्रजरते तेन 13 4. 0, चूपान्‌ ्लगचेलो 107 ६306 & मजादय 101 निरयासर ए18०१४९०६९० फणपंडणा




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now