श्रावक प्रज्ञप्ति | Shravak Pragyapti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shravak Pragyapti  by हरिभद्र सूरी - Haribhadra Suri

लेखक के बारे में अधिक जानकारी :

No Information available about हरिभद्र सूरी - Haribhadra Suri

Add Infomation AboutHaribhadra Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सदीकथावषकप्रज्ञप्त्याख्यप्रकरणं । [१९3 अइसंकिलिटुकम्माणुवेयणे होइ थीणगिद्वी उ।. महनिद्ा दिणचिन्तियवाधारपसाहणी पायम्‌' 1 अन्रेत्य॑भूतनिद्रा दिकारण कमे अनन्तरं दशनविधातित्वा- ददनावरण प्राद्यमिति । दर्शनचतुश्यमाह- नयणयरोहिकेवल दंसणवरणं चउव्विदं होइ । सायासाय दुमेयं च वेयणिज्जं मुणेयव्व॑ #१४॥। [ नयनेतरावधिकेवलदशेनावरण चतुर्विध॑ भवसि । सातासातद्मेदे च वेदनीय मुणितव्यम्‌ ॥१४॥ ] नयनेतरावधिकेवलदर्शनावरण चतुर्विध भवति । आवरण- शब्द प्रत्येकममिसंबध्यते । नयने लोचन चक्षुरिति पर्याया! ततश् नयनदशेनावरणं चक्षुदंशनावरण वेति चक्षु्सामान्यो- पयोगावरणमित्यथे: । इतस्प्रदणादचप्ुदेशनावरण शेषेन्द्रिय- दशनावरणमिति । एवमवधिकेवलयोरपि योजनीयें ॥ साता- सातदिमेदं च वेदनीयं मुणितव्य । सातवेदनीयमसातवेदनी ये च । आल्हादरुपेण यद्देचते तत्सातवेदनीय । परितापरूपेण यद्ेदते तद्सातवेदनीयें । मुणितव्य ज्ञातव्यमिति ॥ दुविह॑ं च मोहणियं दंसणमोहं चरित्तमोह॑ं च । दंसणमोहं तिविहं सम्मेयरमीसवेयणियं ॥१५४॥ [ दिविधं च मोहनीयं दशनमोहनी ये चारित्रमोदननी य॑ च । दर्शनमोदनीयं न्रिविध॑सम्यक्‍्त्वेतरमिश्रवेदनीयमू ॥१५॥) ]




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now