ईशाद्यष्टोत्तरशतोपनिषद: | Ishadyashtottarshatopanishad

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Isadi Astottarsatopanisada Ac 6384 (1990) by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीचक्रसिद ब्रिपुरातापिन्युपनिषदि ४६५ पत्रे न्म्न्ल । 1 | पल रे । १1 के कह रू ह ं रे] तान्द्ोवाच भगवाडश्रीचक्र॑ व्याख्यास्याम इति । त्रिकोण सर कृत्वा तदन्तमे ध्यशत्तमानयष्टिरिखामाकृष्य विशाल नीत्वाध्यतो योनि कृत्वा पूर्वेयोन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वाष्वां नीत्वा योनि कृत्वाद्य त्रिकोण चक्र भवति । द्वितीयमन्तरालं भवति । तृतीयमष्ट- योन्यडित भवति । अथाधारचक्रायन्तविदिक्लोणाग्रतो रेखां नीत्वा साध्याद्याकषेणबद्धरेखां नीत्वेत्येव मथोष्वे संपुटयोन्यड्वित कृत्य कक्षाम्य ऊष्वेगरेखाचतुश्य॑ कृत्वा यथाक्रमेण मानयिद्रयेन दशयोन्यक्िते चक्॑ भवति । अनेनेव प्रकारेण पुनर्दशारचकं भवति । मध्या- ज्रिकोणाप्रचतुध्याद्रे खाचराश्रकोणेषु॒ संयोज्य तद्द्शारांशतो. नीतां मानयष्टिरिखां योजयित्वा चतु्देशारं चक्के भवति । ततो पत्र सुंदर चक्क॑ भवति । षोडशपत्रसंदत॑ चऋ॒ चतुद्वारें भवति । ततः ग | चक्र चतुद्वारें अबति । एवं सष्टियोगेन चकक॑ व्याख्यातमू ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now