श्री अविधान राजेंद्र | Shri Avidhan Rajendra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Avidhan Rajendra by इन्द्रलाल शास्त्री जैन - Indralal Shastri Jain

लेखक के बारे में अधिक जानकारी :

No Information available about इन्द्रलाल शास्त्री जैन - Indralal Shastri Jain

Add Infomation AboutIndralal Shastri Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(६) इस ० पवयण्थपीलुबघाता, पिसिया ताइ मजया इत्ति ॥ चादइ का महलगा, भणगति परिसहियाशं ज सब । सा होति मइलसा तु, जा पुण सुपरिद्टिआ चरण ॥। ामिधासराजन्दर: 1 | पर । अआशइवस्सिय डी । ('झाउच्चपोद शब्दे डश्मिसय भाग विशषा गतः) अझइच-आदीप्त-त्रि० । इंचई-स,. शा० ! छुण है ० | अाइत्ता-झादाता-जि० | खुडीतरि, स्थान ७ ठा० ३ उठ | तथहों तु सलाहती, घगति गुण य एसु जु्ता नि । अइत्त-झादाय-सव्य० । गृद्दीस्वस्यर्थ, झाखा० १ शुल छ सुड्टकरे तप्पहितं, जा पुण करगे अजुसा उ ॥ ते दई संदहा, उप्पजति किश्णु एस सच्छंदा । आऊ् उबण्सा, एर्सिअ दसिझा सम ॥। ऋाह जिखकष्पियार वि,आइफ्मे किंचि अत्थि अह खत्थि मणणुति खत्थि कि पुर, आयरियजिशकप्पिता55इप्मं ॥। ' आहारउवहिदहे, खिरविकखो खवरि खिजरांपही । संघयग्यत्रिरियजु्ता, श्राइय आायरति कप्प । प० भा० ५9 कल्प । उयाणि भ्ाइसग-सखाइसएफकप्पा ससे खब जति | गाहा- व्याहार खउक्क--झाहारा खर्ाब्चिहा जत्था 5 5इरणा सस्थ नड़त्थि दासा | जहा-लिंधण-पाग्गलें । उत्तरायह-वियड़े । सबाल-दामलखु ( द्राचचपु ) | फासु चत्थादि | इरागप- मसखाइसए । पे स्तस, काल वि । ज्ासारयरियाण सब्वयाई प्प्राइससाई | उचसरण जहा-सिधूण-लाउ | पोडवखर दु- कुला | सुर््राप-कालपंबलीशा । महारद्रागो-जलपूरगा । । प्यमाइ जन्या 5 इइरगाणि तस्थ कप्पा । इयरथधा क्ारणणण कप्पन्ति । साहा-- इस स्यउ ' आइरण पुर ' खउ- चग्मा मगा-अगाइगहें पुर वियडाइ अरुयाइसु मइत्वणणा । फपए लि- खडमझा गिहस्था वियरेंति अप्पणा अर्पिविला | सहा पान लिनखसराइंगा ये पचयरपीला भव | चिपरिंगा- . ग्गलत ज्थ गे चित्त तत्थ मगइ लागा-प्ासि सड़पढ़ियस्मि- , ठत्थ चागेति सा पार्गले खाह | अदिसगा य हाह | सब्य- मफास केंयये । असउ्कादियातं पस्सा पीला । गाहा-का ? सइलगा प्रचयन उद्यत सूचाण:नमतिषधघमायन्ति सा स- दलगा । करगजुलसु पुग पवं ना मयइ । हां खुददू पये । साई ्फरगाजुत्ता पुर संसध्ा भव । किमस श्रप्पच्छ- न्दण वगइ ?. उयपला पशसा। एवं ससा भय | झाह- [ज़णकपष्पे किलि आइसदसनिथि । साहा- श्ाहारायहि | उच्यत-आहारावदिददखु सा भयवे निरवकस्वा, से कयले 1लज्जरा, माफ वर्लविरियसेघयग,जुसा अआइसईं कप्पसघ शायगद । सद थि ्ाइरह जिरपकष्पियपा उससे ते आखरइ । सास झाइसहकप्पा | पेन ब्लू ४ कटूप । व्ाइष्महय - अतकीसुहय - पु । आकी गा -गुरदरयाप्तिः सा ला- सो हयक्व आाकीगाहय | क८ सन । जात्य धश्यविशय, सा चल जवचिनया दियुगापतः 1 * अइरसाहय बच निरूचलव यथा जात्याउएवा सूजपुरी पाय नुपालिसगात्र: | जीन हे प्रति० 5 व ्८ | ऋ इतित्थयर-झादिती थेकर - पु । ऋष नदबस्वामिनि, भर लता उस्हसामिस्ख ऑआइतिस्थयरस्स् | ने० छडे सूत्र | अआइतिव्थयरमंडल- झादिती थेकर मर इल -न । सयांसन आते श्ादितीथ्ेकरस्य पीठ, आण्म० १ अन 3५४४ गाथा- व ९ उ० 1५८७ सूत्र । अआइडू-आधविद्ध- जि? । आ-व्यघ-क्त । मेरिते, दशे० ४ तस्व । ताडिन, चिद्ध, छिद्रिते, सिस ख । याल० । आंदुस्ध-्रि९ ! व्याप्त, क्ञा० रे ऋण रै अब । अआइदाण-श्रादान-न० | बरस, प्रशन० के । अझाइचम्मिय-झादिघ ( था ) मिंक-पु । पनत्संक्षया प्र लिखे अपुनधन्धकापरपण्याये प्रथमारव्धस्थूलधर्मायरर , चग्। | धर्मसेघड़े गूहर्थघर्मायुक्षत्वेतज्नप्षणाद प्रतिपादि- तम्‌ । अथ पूर्वाक्णुगवत एव संशायिशदविधि, तद्बस्था- विशषधविधि था5ह- स सादिधािकश्ित्र -स्त त्तत्तन्त्राजुसारतः । इह तु स्वागमापिच्षं, लचय परियृद्यत ॥ १७ ॥ सः-प्रयोक्गुसेरुतरासरगुणव द्धियाग्यताधान दि मि कर-प्रथममचा रब्घस्थुलधर्माचारन्वनादिधामिकस जया प्र- सिद्ध, स ख तानि तानि तन्त्राणि-शास्थाणि सदलुसास्त- श्वि्ना-विसिावबारा सयति । मिाचारस्थितानासप्यस्तः- शुद्धिमताम पुनर्बन्घकन्वा दबिरा घास , झपुनयन्थकस्य हिना नास्वरूपत्या तू तससन्त्र।क्ला अप माच्ा था क्रिया घटत | न दुकक यारगविन्दों -झपुथन्धकरस्येदे, सम्यगुनीत्यापपदयत । ततक्त- स्त्राक्कमास्विल-मचस्थासद्सशयादू ॥२४५१॥' इति (अस्य ब्या- स्या ' अरुद्टाण ' शब्द प्रथप्रभाग ३७७ पृष्ठ गता) | इह तु प्रकम स्वागमापक्ष-स्थारमानुसारि लगा '- व्यजक प्रक्रमा- दादिधारतिकस्य ' परियुह्त '-आश्रीयत । या हाम्य: दिए - बाधघिसस्यनिखूत्त प्रछूस्यधिकारा दशब्द्रमिघीयते से पवा- स्मािरा दिधार्मिक्रापुनसन्घकादिशब्देरिति भायः । लक्तण- मिस्यजेकचखन जात्यपद , नहनकणसपादनविशधिश्याय मुक्ता सलिसविस्वरायामू-'' परिहसेंडया 5कलपा गा मिश्रयाग: । सर विसदयानि कल्याणमिज्रहाणि । से लह्वनीयोखित स्थिसि:, । अपत्ितब्या लाकमार्ग, | मसाननीया गुरुखंहति: भन विलव्यमतसन्त्रण , प्रयलितब्य दानादो, । कसब्पादार पूजा मगबताम्‌ । निरूपसीय: साचुविशपः । श्रातव्य विधिना घ्मशास्थम्‌ । मावयसी ये महाय त्नन । प्रवर्तिसरय्रमू-विधानतः । अचलम्बनीयं घेयम्‌ । परयालाचनीया अआर्यातः | अवलाक- नाया खुन्युः । सचितब्य परलाकषधघानन | सावेतब्या शुरु- जन: । कसब्द यारपटद्शनमू । स्थापनीय लद्पादि लत । निरूपयिलदपा धारणा | पारिदतद्या विक्षपमा से: । यालिलट्ये यागासिद्धा । क्रारयितब्या भगवत्पतिसा! । लखनीये भुवन- इंवरचचनम | कतब्या महल चाप: प्रासफलब्य चतुःशरणमू । गडितब्यानि बुष्क्तानि | झनुमादनीय कुशलमू । पूजमीया मन्त्रदबता: । श्ञातदपानि सच्चाप्तानि । भावनी ्रमोदायमू । वचचसितव्यमु्तमज्ञन।स)न। पएवंभूसस्य यह प्रयूति: सा सरपेय साध्वी । मार्गाजुसारी हाय नियमादपुनरवन्घकादि: । सद-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now