वीर - त्थुई | Veer - Tthui

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Veer - Tthui by श्री आत्माराम जी - Sri Aatmaram Ji

लेखक के बारे में अधिक जानकारी :

No Information available about आत्माराम जी महाराज - Aatmaram Ji Maharaj

Add Infomation AboutAatmaram Ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१२ बीर-त्युई तदा एप जायते सच््वहीन: ( स्वत्वहीनः ) यथा! इक प्रयाहारस्य दशा दृद्यते । ] ११ एत्थ सो एवं झाटिज्जेश जो जस्स गुशाइडि झआसल्नो होइ, वागरणेवि एवमेव दीसेइ । [ इद स एवं आद्रियते यः यस्य गुणादिमि: 'आसन्नो भवति, व्याकरणे5पि एवमेव दृद्यते । 1] १२ पोग्गलसंसग्गमावन्नों जीवों स-सरूवाउ चवेइ शावि चवेह चित्तस्स दटभावेण अदटभावापेक्खाए वा, जहा सद्दागमे । [ पुद्ठलसंसगैमापन्नो जीव: स्वस्वरूपात्‌ च्यवति नापि च्यवति चित्तस्य दृढ़ भावेन अदूढभावापेक्षया वा 1 १३ बंक॑ दडश उज्जू वा बंको वा सब्वों पायेण लहू होइ जहा वायरणे । ११ ज्ञा० आासन्न: १1१७ । इह आसन्न-अनासब्रप्रसंगे स्थानगुणप्रमाणादिभि: एव विधिरुपात्तो वेदितब्यों लोकाग्रम्‌ , मुनीन्द्र: । पा० स्थानेडन्तरतम: १।१।५०३ १२ शा० ह्लस्वो बाघपदे १1१1७ढ४ । इक: स्थाने5स्वे अचि परे ह्लस्वादेशो व। भवति । नदि एवा । नहोदा । पा० इकोज्सवर्ण १३ ऋत्यक: ११1७५ । श्रक: स्थाने ऋति-ऋकारे लकारे च अचि परे ह्लस्वो वा भवति । सह ऋषि:--महषि: । घूलिलृतः--चूल्य्लूत: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now