मृच्छकटिका | The Mrichchhakatika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Mrichchhakatika  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अथमोडकुः । श्शू यासां बलि: सपदि मह्ठदददेहीनां इंसैथर सारसगणगैश्च विछ॒सपूर्वः । तासेव संप्रति विरूदतृणाहुरास बीजाझलिः: पतति कीटमुखावढीदः ॥ ९ ॥ ईइति मन्दं मन्दं परिक्रम्योपविशति ।) विदृषकः--एसो अज्जचारुदत्तो । ता जाव संपद॑ उवस- प्पामि । (उपसद्म ।) सोत्थि भवदे । वदुदु भवस । ( के ) चारुदुत्त:--अये, सर्वकाठमित्रं मेत्रेय प्राप्त । सखे, खाग- तम । आस्यताम्‌ । विदृषक:--जं भव॑ आणवेदि । (डपविश्य )) भो वरस्स, एसो दे पिअवजअस्सेण जुण्णवुद्धेग जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्स्स अजचारुदत्तस्स तुए उवणेदव्वो दि । (ख ) (समर्पयति 1) (चारुदत्तो ग्रहीत्वा सचिन्त स्थित ।) विदृषकः--भो, कि इद चिन्तीअदि । ( ग ) चारुदुत्त:--वयस्य, सुखं हि दु खान्यनुभूय झोभमते घनान्धकारेप्विव दीपदर्शनम्‌ । सुखाचु यो याति नरो दरिद्रता श्रत शरीरेण सरत स जीवति ॥१०॥ विदृषक!--भो वअस्स, मरणादों दालिद्दादो वा कदर दे रोजदि 1 (घ) (क) एप आयेचारुदुत्त । तथावत्साप्रतमुपसपीमि । खखि भवते । बता भवान्‌ । (ख ) यद्भवानाज्ञापयति । भो बयस्व, एप ते प्रियवयखेन जुर्णदृद्धेन जातीकुसुमबासित. प्रावारकोनुप्रेषित. सिद्धीकृतदेवकार्यस्यायचारुदत्तस त्वयोपनेतन्य इति । (ग) मो, किमिद चिन्त्यते । (घ) भो बयस्य, मरणाद्यारिद्यादया कतरत्ते रोचते । पूजाम ॥ यासासि लि । कीटमुखास्वादितो बीजाज्ञतिः पति । विरूढा उप+ चितास्तृणाडटरा यासु ॥ ९ ॥ खस्ति भवते । बर्षतां अवान्‌ ॥ किमिदं चिन्दयते ॥ खुखमिस्यादि । दु-खान्यनुभूय सुख शोभते । न तु सुखमबुभूय डुमखमिति तात्पयमू । स सत एवं जीवहि । दारीरेण धरूतः शरीरेण वेडित। १ शर्ममस्ावदिव्यर्थ: ॥ १० ॥ मरणादो मरणाव्‌ । दालिदादों दारियात, । कदर




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now