कुमारसंभवम् | Kumarasambhavam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kumarasambhavam by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथम संग । ( १५ 3 विषये। लावण्यलक्षणं तूक्तम। यतन आसेव बभूवेत्युत्पे्षा ॥ उपादानमन्तरेण कार्य स्य दुष्करत्वात्तदज्मानां च लावण्यापादानकसात्पूवसंपादितस्य च जह्दाथंपेव का- ट्रन्येन विनियोगात्पुनलवण्यसंपादने यतनः स्थादेवेत्येताहक्सॉन्दर्य तज्ट्दे इति भावः ॥ आसेति वभृूवा्थे। “तिडन्तप्रतिरूपकमव्ययम्‌” इत्याह शाकटायन ॥ वल्ल- भस्तु--“न तिडन्तप्रतिरुपकमव्ययमू “अस्तेभूः”” इति भ्वादिश नियमात्ताह क्तिड- न्तस्पेवाभावात । किंतु कवीनामयं प्रामादिकः प्रयोग!” इयाह । वामनस्तु--- अस गतिदीप्यादानेघ्विति धातोलिटि रूपमिदमू ” इत्याह । अस इत्यनुदाते दीप्यय । आस दिदीपे । प्रदत्त इत्यथः ॥ नागेन्द्रहस्तास्त्वचि ककंशत्वादेकान्तरौंत्यात्कदली विशेषाः । लब्ध्वापि छोके परिणाहि रूप॑ जातास्तदूवोरुपमानबाह्याः ३६ नागेन्द्रेति ॥ नागेन्द्राणामेरावता दी नां इस्ताः करास्त्वचि चर्माण कक शखात्क- दलीविशेषा रामरम्भादय एकान्तशैत्याश्ियतशेत्याद्धितो: । लोके परिणाहि बेपु- ल्ययुक्तमू ॥ ” परिणाहों विशाठता ” इत्यमरः ॥ रूप लब्ध्वापि । अपिदाब्दात्क- रिकदलीमाजस्य तादक्परिणाहों नास्तीति भाव । तस्या ऊर्वोस्तदूवोंरुपमानवा दया जाता उपमानक्रियानहां बभूवु! । तदुर्वोन कार्कदय नाप्येकान्तथेत्यमिति भावः ॥ एतावता नन्वनुमेयशोभि काखीगुणस्थानसनिन्दिताया: । आरोपित॑ यहिरिशेन पश्चादनन्यनारीकमनी यमदूसु ॥ ३७॥ एतावलेति ॥ अनिन्दिताया अनवद्यायाः पावत्याः काशीयुणस्थानं नितम्व- बिम्बमेतावता नन्वेतावतत्र ॥ ” प्रश्नावघारणाजुज्ञानुनयामन्त्रणे नन्नु ” इत्यमरः ॥। वोभत इति झोगि ॥ आवश्यके शिनिः । ततस्तप्रत्यय१ ॥ अजुमेयं शो भित्वं शो- भा यस्य तदुजुमयशोमि ॥” खमययस्तु गतायत्वान्न प्रत्युक्तः ” इसाह वामनः ॥। पश्चादादों नस्प्रदे5पि पश्चात्‌ । तपश्चयानन्तरमित्यथः । गिरों शेत इति गिरिशाः शिव ॥ “गिरों डचछन्दसि” इति डृप्रत्यय१ ॥ भाषायामपि कचिदिप्यते । अथवा गिरिः केलासोइस्याखि गिरिशः ॥ लोमादिलाच्छप्रसय ॥ तेन गिरिशेन । अन्या- सां नारीणां कमनीयः कामयितुं क्यो न भवतीयनन्यनारी कमर्नायस्तमूं निजो- त्सह्ममारो पितम घिरो पितमिति यह । एतावता लिड्ेनेति पूर्वेणान्वयः ॥ रोहतेण्य- न्तात्कपेणि क्त१॥ “रुदः पाइन्यतरस्यामू ” इति हकारस्य पकारः । गत्यथेविव- शायां ट्रिकमकत्वमू । प्रधाने कमेणि क्तः ॥ गिरिजानितम्बविम्ब॑ विश्वातिशायि व दे १ कान्ति




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now