चन्द्र मणि महास्थवीर का जीवन परिचय | Chandra Mani Mahasthveer Ka Jeewan Parichay

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Chandra Mani Mahasthveer Ka Jeewan Parichay by भिक्षु ज्ञानेश्वर जी - Bhikshu Gyaneshvar Ji

लेखक के बारे में अधिक जानकारी :

No Information available about भिक्षु ज्ञानेश्वर जी - Bhikshu Gyaneshvar Ji

Add Infomation AboutBhikshu Gyaneshvar Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पंचसोल श्रोकास द्वारत्तयेन कतं सब्ब अपराध खमथ मे भन्ते | श्रोकास द्वारत्तयेन कतं सब्बं अपराध खमथ में भन्ते । प्रोकास द्वारत्तयेन कतं सब्बं श्रपराघं खमथ मे मनते । अ्रहं भन्ते, तिसरणेन सह पश्चसीलं घम्मं याचासि अ्रनुग्गहूं कत्वा सील देथ में मन्ते । दुतियस्पि श्रहूं भन्ते तिसरणेन सह पश्चसोलं घम्म॑ याचामि अ्नुग्गहं कत्वा सील देथ मे भन्ते । ततिथस्पि. श्रहं॑. मन्ते, तिसररेन सह पथ्चसीलं घम्म॑ं याचामि भ्रवुर्गडूं कत्वा सील देख में भत्ते । प्राम मन्ते नमो तस्य भ्रगवतों झरहतों सम्मा सम्बुद्धस्य । नमो तस्य भमगवतों अ्ररहतों सम्मा सम्बुद्धस्य ! नमो तस्य मगवतों श्ररहतों सम्मा सस्वुद्धस्य । बुद्ध सरणं गच्छामि घम्म॑ं सरणं गच्छामि संघ सरणं गच्छामि दुतियम्पि बुद्ध सरणं गच्छामि दुतियम्पि घम्म॑ं सरण गच्छासि दुतियम्पि संघ सरणं गच्छामि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now