जगत् और जैनदर्शन | Jagat Aur Jainadarshan

Jagat Aur Jainadarshan by जैनाचार्य श्री विजयेन्द्रसुरि - Jainacharya Shri vijayendrasuriहीरालाल दूगड़ - Hiralal Doogad

लेखकों के बारे में अधिक जानकारी :

जैनाचार्य श्री विजयेन्द्रसुरि - Jainacharya Shri vijayendrasuri

No Information available about जैनाचार्य श्री विजयेन्द्रसुरि - Jainacharya Shri vijayendrasuri

Add Infomation AboutJainacharya Shri vijayendrasuri

हीरालाल दूगड़ - Hiralal Doogad

No Information available about हीरालाल दूगड़ - Hiralal Doogad

Add Infomation AboutHiralal Doogad

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ २ | तत्‌ तेषां परिवतनमेव “धमपरावतनमी मांसाया:' तात्पये- मवधारयामि, यत आत्मधर्माणां परिवतनं तु कृतेउपि प्रयतने न केनापि विधातु' शक्‍्यते । अच्छे भेद डनाहाय- उकपाय्यादय आत्मस्वरूपनिवचनपरा आत्मनों धर्माः सन्ति । तदेतेषां को वा कृती परिवतंनं विधास्यति | अधघुना ये शेववेष्णवजेनबौद्धा 55 दिव्यपदेशभाजो उनेके धर्मा: सन्ति तेषां परामशापिक्षया मनुष्य ( जाति )- भेदानेव विचारयितुमहमावश्यकं मन्ये । वाचकाचार्या: श्रीमदुमास्वातिनामधेया जैनाचाय- शिरोमणयो मनुष्यभेदविषये सत्रमेकमचकथन्‌ । तथाहि-- 'मनुष्या दिविधा।-आया म्ठेच्छाश्र' । 'तत्र ऋच्छन्ति दूरीभवन्ति सवहेयधर्मेग्य इत्यार्या:' । इमां व्याख्यामव- लम्ब्य यद्यपि भवन्त एव आर्यानायपरामर्श विधातु' शक्‍्नुवन्ति तथापि विषयमिमं विशदीकतु जेनागमनि- दिंशानायमेदानेव संश्षेपतः प्रतिपादयामि । प्रज्ञापनास्तरे प्रथमपदे वक्ष्यमाणसरण्या आयांणां मेदा: प्रतिपादिता: । तत्र हि. मूठभेदी दौ-'ऋद्धिमानायों उनृद्धिमानायश्र ।' य आत्मद्धिमान स एवर्द्िमानाय: प्रोच्यते, नतु केवल-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now