थे वराह पुराण फॉसिक्युलुस | The Varaha Purana Fasciculus-i

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Varaha Purana Fasciculus-i by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दितीयीध्याय: । श्द्‌ ही तत्र प्रियब्रती राजा महायज्वा तपीबल: ॥ ५६ | ः स चेट्ा विविधे्यज्षेविंपुसैभूरिदचिरी: । सप्तचीपेषु संस्थाप्य भरता दी न्‌ सुताबरिजान्‌ | . स्वयं विशालां वरदां गत्वा तेप्रे मचत्तप: ॥ ध्रू७ । तस्मिन्‌ स्थितस्थय तपसि राज्ञो वे चक्रवर्ततिन: । उपयाब्ारदस्तत्र# दिटकुईस्सचारिणम्‌ ॥ श्रू८ | स दृट्ा नारदं व्यास ज्वलज्ञास्करतेजसम्‌ । अस्युत्यानेन राजेन्द्र उत्तस्ती चर्षितस्तदा ॥ ४. | तस्यासनच्' पाद्यद्र सम्यक्‌ छृत्वा निवेद्य थे । स्वागतादिभिरालापे: परस्परमवाचताम्‌ ॥ ६०! कघान्ते नारदं राजा पप्रच्छ ब्रह्मवादिनम्‌ ॥ ६१ । प्रिबब्रत उवाच | भगवन्‌ किच्चिदाथय्येमेतस्मिन्‌ छतसंजिते । युग दृष्ट युतं चापि तन्मे कथय नारद ॥ ६२ | नारद उवाच । आयय्यमेकं दृष्ट से तच्छुणुष्व प्रियव्रत । ज्ञस्तने:द्नि राजेन्द्र श्बेताख्यं गतवानहम्‌ ॥ द३ 1 द्ीप॑ तच सरोा इटं फलपडहजमालिनमूक$ । सरसस्तस्य तीरे तु कमारीं छथधुलेचचनाम्‌ ॥ &8४ | + , उपेग्रादिति भूवेलिंड आर्पम्‌ । तस्थासने चेंति (ग) । फुन्नलदजमास्थितमिति (ख) |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now