सुभाषितत्रिशती | Subhashittrishti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Subhashittrishti   by भर्तृहरि - Bhartṛhari

लेखक के बारे में अधिक जानकारी :

Author Image Avatar

महाराज भर्तृहरि लगभग 0 विक्रमी संवत के काल के हैं
ये महाराज विक्रमादित्य के बड़े भाई थे और पत्नी के विश्वासघात
के कारण इनमे वैराग्य उत्पन्न हुआ

Read More About Bharthari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१. नीतिशतकमू । श्र मपि च । परामुत्कष्टां दृद्धिमभ्युल्टू्य श्राप्तोति । विद्याया व्याख्यानेनासिपृद्धिसे- भवादिति भावः । तथा कल्पान्तेषु प्रलयेष्दपि निधन नाश न प्रयाति न नदयत्ती- सर्थः । कत्पान्तेप्विति वहुवचनश्रहण विद्याधनस्यात्यन्तविनाशा भावप्रकादानार्थमू । प्रसिद्ध तूक्तविपरीतमिति भावः । तदुक्तमू--'न भोगददार्यी न च बन्धुद्दायी न आइद्यायी च च-राजहायों । खदेशमित्र परदेशवन्धुर्वियासुधां ये पुरुपा: पिव- न्ति ॥ इति । तद्वियास्य वियासिधानम्‌ । यत्तदोर्निद्यसंवन्धात्तच्ठव्द्स्याध्या- हारः । अन्तर्पनमभ्यन्तरस्थ वित्त चेपां 'पुरुपाणाम्‌ । अस्तीति झेप। । अतस्ता- न्विद्याधनान्त्रति है हपाः राजानः, माने कोपमू । दुराम्हमिति यावद, । उज्सत स्थजत । तैविद्वद्धि सह कः पुमान्स्पषते विग्रह़ाति । न कोध्पीलर्थ: । ततसे सदा सीरवेग वह माननीया इति भावः । अन्रोपमानात्प्रतिद्धबनादुपसेयस्य विद्याघनस्थाधिक्यकथनाध्यतिरेकालकार:--'उपमानायदन्यस्य व्यतिरेकः स एव सः” इति कांव्यप्रकाशकारलक्षणात । पृत्त पूर्व ॥ अय त्वदीयलक्मीन तेपां श्रतिवन्थिका,अतलेषु वहुमानाचरणतत्परेगेव भवितव्यमिति सदान्तं राजान संबोधयति-- अधिगतपरमा थान्पण्डितान्मावमंस्था- स्वृणमिच लघु ल्मीनैंच तान्संरुणद्धि । असिनवमदरेखाइयामगण्डस्यलानां न भवति विसतन्दुचारण बारणानाम्‌ ॥ र३ ॥ अधीति । हे इप, अधिगतपरमायोन्विज्ञाततत्त्वाथान्‌। “सर्वे गद्यथा ज्ञाना थी” इति न्यायाद। अथवा प्राप्तपरुपार्धान, । पण्डितान्चिडुपः सा भवमंस्थाः मा अवमानय । मन्यतेरचपूर्वाहुई । थाप्ि न माइयोगे” इसट्प्रतिपेघः 1 कुतः 1 दृणमिव लघु निःसारा लमीस्लदीयसंपत्ति: । “शोभासंपत्ति- पद्मासु खक्ष्मीः श्रीरिव गीयते' इति विश्व: । तान्पण्डितानिव संरुणद्धि । 'ईंपदपि सेरोड्ु नैव शक्कोतीसर्थ: । तत्र दृष्टान्‍्तः--असिनवमद्रेखामिर्दानधारासिः इयामानि गण्डस्थठानि येपां तेपां वारणानां मत्तेभानां विसतन्तुसंणाउसूचं चारण अतिथन्पकभूतो न भवति। अत्तः पण्डितेपु वहुमानाचरणतत्पर्वेनेव वर्तितव्य- मिदार्धः । भत्र दृशन्तांकारः--'यत्र वाक्यद्वये विम्बप्नतिथविम्वतयोच्यते । सामान्यधर्मों वाक्य: स रष्टान्तो निगदते ॥' इति ढक्षणात्‌ । स चोक्तोप- मयहन संकीयते । मालिनीदत्तम--'ननमयययुतेयं माठिनी भोगिछोकेः' इति लक्षणात्‌, ॥ किंवहुना ब्रह्मापि तदीयवेदग््यापहरणे न शक्त इति दृ्टान्तमुखेनाइ-- अस्मोजिनीवनविद्दारविछासमेव दसस्प इन्ति नितरां कुपितो विधाता 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now