अनेकार्थरत्नमञ्जूषायाम | Anekartha Ratna Manjusa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Anekartha Ratna Manjusa  by हीरालाल -Heeralal

लेखक के बारे में अधिक जानकारी :

No Information available about हीरालाल जैन - Heeralal Jain

Add Infomation AboutHeeralal Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अरह्ावना: श्ह ग्रन्थनाम ब्रन्थमानमू रचनासंवत्‌ दान-शील-तप-मावनासंवाद ( मू, ) १६६२ रूपकमालाओ्वचूर्णिः ४००. १६६३ चारप्रत्येकबुद्रास ( गू, ) ६द्घु सातुमासिकव्यारूपानमू शा का कालिकाचायेकथा १६६६ आवकाराधनाविधिः १६६७ शीलछत्रीसी ( गू, ) १६६५९, सम्तोषछत्रीसी ( गू ) मी प्रियमेठकरास ( यू. ) १६७२ ३० सामाचारीशतकम 19 “विशेषजशतकम्‌ कम के ५ छींबडी भाण्डागार सत्कायां प्रययां प्रशसिरियम-- “'सोकसह बासठि (9६१२ ) सम रे 'सांगा' नगर (0) मनझारि । पशटप्रम सुपसाउ ऊइ रे एड भण्णड अधिकारे रे ॥ ३ ॥ सोहम सांपि परंपरा रे 'खरतर' गच्छ कुछचंद । युगप्रधान जगि परगढ़ा रे शीजिन यन्त्र सूरिंदो रे ॥ ७ ॥ तासु सीस अति दीपतो रे विनयवंत जसबंत । आचारिज चढती कला रे शीजिनर्सिहसूरि मतों रे ॥ ८ ॥ प्रथम श(शि)ष्य श्रीपूजनो रे सकलचन्द तसु सीस । समय सुन्दर वाचक भणिरे संप सदासुं जयौस रे ॥९॥ दाम शीछ तप भावनों रे सरस रचिड संवाद । भणतां गुणतां मावयु रे रिद्धि सरद्धि सुप्रसादों रे ॥ १०॥'” २ इयं समशोधि श्रीसमयखुन्द्रगणिप्रगुरुभ्रीजिनचन्द्रसूरिचिष्यश्रीरखनिघानगणिमिः । इ छुनीजीभाण्डायारसत्कसप्पत्रास्मिकायाश्वातुमासि कब्याउयानप्रस्था: प्राम्ते-- ''भ्रीसमयसुस्द्रो प!ध्यायविर चितचतुर्मासिकब्याख्यान समाप्तम्‌ ।”” ४ वाराणसीस्थय लि श्नीवारूचन्द्रभाण्डागारसरककालकसूरिकथा प्रतिप्राम्ते उछेखो यथा-«« *“प्रीमद्धिक्रम संबति रसदुद्यक्ञार( ५६६६ )सझूख्यके सइसि । श्ी'वीरमपुर'नगरे श्रीराउठलेज्सीराज्ये ॥ १ ॥ बृदत्खरतरे गर्छे, युगप्रधागसूरयः । जिनचन्द्रा जिनलिदाश, विजयन्ते गणाधिपाः ॥ २ # तब्किष्यः सकलचन्द्रः, शिष्य: समयसुन्द्रः । कथां कालिकसूरीणां, चक्रे बाकावबोधिकामु ॥ ३ ॥'” ७ 'मेडता'नगरे रचितमिद्म्‌ । ६ श्रीविजयघर्मकदमी शान भाण्डागारसस्कप्रतिप्रास्ते ज्यमुछ्ेखः--- 'झीमत्‌'खरतर'गच्छे शीमशिनसिंदसूरिगुरुराज्ये । सान्नाज्य कुषाणे युगप्रधानाक्यविदद्धरे ॥ १ ॥ घिक्रमसंवति छोचनमुनिदुर्शयकुसुदुबान्घव( १६७९ )परमिते । आीपाश्वेजस्मदिवसे ( पैषकृक्यदशस्यों ) पुरे भी 'मेढता'वगरे ॥ ९ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now