श्री लेवचुत्त्वसंग्रहार | Shri Lavechutattvasangraha (1926)vol 2ac 762

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Lavechutattvasangraha (1926)vol 2ac 762 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ग्ट्ढ तत्त्वसहद । तत्कंथमसाधयन्तो वेदस्थ नियत्वं कृतार्था भवेयुर्वेदविद इत्याह--नित्यत्व॑ वस्तु- रूपमिलादि । नित्यत्वं वस्तुरूपं यत्तदसाघयतामपि । खयं भवति तत्सिद्धि: प्रबेपक्षद्वये हते ॥ २१०२ ॥ पूवेपश्वद्यम--पूवोपरयोः कोट्यो: साघनम्‌ ॥ २१०२ ॥ यथा पूर्वपक्षद्वये हते निश्यत्वस्थ स्वयं सिद्धिर्भवति तददशेयति-पूर्वा वेदस्येयादि । पूरवो वेदस्य या कोटि: पौरुषेयत्वलक्षणा । परा विनादारूपा च तदभावों हि नित्यता ॥ ९१०३ ॥ पूर्वोंपरको टिद्धयप रिहदारस्थित लक्षणत्वान्नित्यस्वस्य , परस्परपरिहारस्थितठक्षणयोश्ै- कनिराकरणस्यापरसद्भावनान्तरीयकत्वादित्युक्तमू ॥ २१०३ ॥। यद्येब॑, यदि तदभावों निद्यता; न तर्हि वस्तुधर्मों नियता प्राप्रोतीयाह-->य- ज्ञादी क्रियत इति । यन्नादो क्रियते वेद; पश्चानेव विनदयति । तदेव तस्य नित्यत्वं ज्ञेय तदपि चेन्मसतम्‌ ॥ २१०४ ॥ अकृतत्वाविनाद्याश्यां नित्यत्वं हि विवश्षितम्‌ । तो चाभावात्मकत्वेन नापेक्षेत खसाधनम्‌ ॥ २१०५ ॥ अनेन वस्तुभूतस्थ वेदस्यात्मगत एवासौ धर्म इति श्रतिपादयति । यद्येवं वस्तु- भूतत्वात्साध्य॑ तहिं निययत्व॑ प्राप्तमिति परवचनावकाशमाशकुते--जञेयमित्यादि । जषयम्‌--प्रमाणेन ज्ञातव्यमू , साध्यमिति यावत्‌ । ती चेति । अकृतस्वाविनाशी । स्वरूपस्य साधन स्वसाधनम्‌ । अभावस्यापि वस्तुत्वाविरोधात्सयप्यक्ताविना दित्व- उक्षणत्वे नियत्वस्य नावस्तुत्वमिति भाव: ॥ २१०४ ॥ २१०५५ ॥| एवं तावत्म्रमाणपथ्चकनिवृत्त्या वेदे कतुरभावसिद्धा यन्मिध्यात्वह्देतुदोषसंस- गरहितमिटास्य देतोनीसिद्धि:, नापि विरुद्धता सपक्षे भावात्‌,; विपक्षे चाभावाजा- प्यनैकान्तिकत्वमिति सिद्ध वेदस्य प्रामाण्यमू ।॥। साम्प्रत॑ परप्रयुक्तस्य वेदाप्रामाण्य- साधनद्दयस्त विस्तरेण दूषणमारभते । तत्रेदं साधनद्यं यदेन्द्रियकं श्रयल्लानन्तरी- यक॑ च, तदनित्य॑ं, यथा घटः, तथा च शब्दः, इति स्वभावद्देतुसामान्येन दब्दस्या- नियत्वे सिद्धे वेद्स्याप्यनित्यत्वसिद्धया सामथ्योद्स्या: पुरुषवाक्यवन्मिथ्यात्वं सेत्स्म-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now