चतुर्विशति जिनानन्द स्तुतय | Chaturvishati Jinananda Stutay

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Chaturvishati Jinananda Stutay  by श्री मेरुविजय - Shri Meruvijay

लेखक के बारे में अधिक जानकारी :

No Information available about श्री मेरुविजय - Shri Meruvijay

Add Infomation AboutShri Meruvijay

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
3४ नम सिद्धम । नाभुण पंडितबर्य श्रीनेइविस्त्थपुत सयलुविशतिश्त्निनन्दस्तुति अन्य सवयूरिसद्धित पल! शेड हेवन्यं६ लाक्षभार बेन युरत है| द्ध।र इुड संस्था तरमुथी अन्थाइ र3 भा तरीड़े भर पाउ- वानां सान्ये। पे, तेना संशे।घड़ स्वस्थ पन्यास श्रोनिविग्तयगणुना शिष्य-रटन खुनिरागर उुखुध्विष्पयस्‍्छण ते अन्धनां संस्ुतभां अस्तावना वि. से, १६७१ ना. भागशर शुरू सातेने घी, छुती, से? 5पये।गी. रवाधी सन ते नीचे अुन्णन भाणी खाचुवाना णावे छे. था अस्तावन। ध्री,थी छापवानी, रष्त णापूता जदस सगि संस्थान 5ार्यवा छु डै।ने घन्यवाइ णापीस छीकी, पूज्यपादृणुरुभ्यो नमः मस्तावना. अस्य ग्रन्थस्य विचित्रयप्रकपदलाछित्यादिगुणयुक्तरय पण्डितजनमनश्वमत्कारिणों रय- यितार। श्रीपण्डितमेराविज यमुर्नाश्वरा: के कदोा चावनीतलं पावयामासुरिति मीमांसायां-एत- त्पयंवसाने “ श्रीतपागच्छाधिपतिश्रीविजयसेनसूरीश्वरराज्ये सकछपाण्डितो्तमपण्डितश्री आनन्द- विजयगणिचरणकमचशरीकायमाणेन पण्डितमेरविजयगणिना विरचिता ”” इत्यवढोकनेन विजय सेनमूरिसमानकालीनत्वादानन्द्विजयशिष्यत्वाच् तत्परिपूर्तिरपजायते । श्रीविजय से न- सत्तासमयश्र विक्रमसप्तदशशतकं सुप्रसिद्ध एव, तेन पृज्यपादानां स एवेति निणयपथमवतराति । कविचक्रठलामेरन्ये के ग्रन्था गुम्फिता इति न सम्यगू जानीमदे ॥। किंप्रयोजनकाः स्तुतय इति जिज्ञासायां तु प्रतिपादितमेव भाष्ये तदवचूर्णों च चैर्यवन्द- नाया अक्ञत्वात्‌ पोढशद्वारे * चउरो थुई ” इत्यत्र चतख्र! स्तुतयो5त्र सम्पूर्णायां चूछिकारूपा अधिकृततीरथकृत १ समस्ताइंद्‌ २ प्रवचन ३ भक्तदेवताविषया ४ दातव्या इत्याध्यनेन प्रयो- जनमासामू ॥ कथयति महामोदविकसितमतिकत्वेन मिथ्याग्रदग्रहिकत्वात्‌ कश्चित्‌ ' तिस्र एव स्तुतयो न चतख्र:; यस्मात्‌ देशविरतसर्वविरतयोरविरतसम्यग्दष्टिदेवा न स्तुत्यह इति ” तस्न, सबेज्ञागमोपनिषद्वेदिप्रगरभप्रगटभापतिमुनिज नतारता रापतिस्ूरी श्वर श्रीदरिभद्र-बप्पभट्टि-शोभन- प्ुनिप्र भूतिभि। चतसणामेव गुम्फितत्वाद्‌, भाष्ये5पि ' सरणिज्ज ' इति चतुदशद्वारे 5पि क्षुद्रोपद्रववि- द्रावणादिकारित्वेन सम्यर्दष्टिवानां समर णीयत्वेनाभिदितस्तात्‌, तथा च स्तुतिमिश्रतसूमिवन्दनं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now