प्रपन्नापारिजातं | Prapannaparijatam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prapannaparijatam by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीरस्तु भी श्रीनिवासपरत्रह्मणे नर: श्रीमत रामानुजाय नम: श्रीमते वरदा्यमहागुरवे नस: क वन्देडहूं वरदाये ते वत्सामिननभूपणम | भाप्यासृतप्रदानाय: सन्नीवयति मामपि || न*सूडोपस्टटिन श्रीवत्सकुलतिलकें: श्रीमद्रदाचारयमहागुरुभिः अनुयृहीत: प्रपचपारिजात: ए*के्मीगडड प्रमाणपद्धति! (अवतरणिका) 1 आचार्यायमपादेग्यो 'नमस्यासन्ततिं दे | 'यदा55सज्क्यात्‌ पुंपां मनःपढम प्रवुष्यते ॥ १ ॥ * स्टोको ये -- श्रीमद्वरदाचार्याणों वैभवप्रकाशनेत तद्धिषिये कृत्ज्ञता- निवेट्नपुरस्सरं वन्दूनसमपणी तानः, ' तनियन्‌” इति द्रा वि डभा षायां व्यवहिय- माण:» तदन्तरज्ञशिष्यावतसै: श्रीमद्धि: श्रतश्रकाशिका चाय: श्री सुदूशीनभट्रारकै- अनुयृह्दीतः: तदुपकारस्सृत्ये प्न्थादावल्न पूर्वाचार्थेरप निबद्ध: ॥। 1 श्रीमस्त: ;. तन्नभवन्त: . श्रीमगवडद्धागवताचार्याणां निरवधिक - निरुपाधिकदिव्यकृपाकटाक्ष सन्घुक्षणेन समुपलब्धदिव्य विद्तम विलक्षण- विज्ञानसवस्वाः, विशुद्धविमलदिव्यचारित्ला:, नियानवयहद्य विठक्ष ण विशिष्टा- चुष्टाननिष्ठागरिष्ठाए, प्रपन्नजनजीवराजी वजी वातवः, परमकारुणिका: कूपा- 1. नमस्यां विदूधाम्यहमू -- पा८ गे. 2, यत्वंसर्ग -- पा० ग, के -- आन्घ्रदिपितालपत्रुश्नन्थ: || ख -- भान्घ्रलिपिलिखितपुसकम्‌ || ग -- अन्थलिपितालपत्रसन्ध: ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now