आप्तमीमांसा | Aaptamimansa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aaptamimansa by स्वामी विद्यानन्द - Swami Vidhyanand

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी विद्यानन्द - Swami Vidhyanand

Add Infomation AboutSwami Vidhyanand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सनातसजैनप्रंथमासावां- च् लाये मत्तंतरप्रतिश्नरीय वा । यदाइ--साधर्म्यवेचर््ययोरन्यतरेणायंगताबुमम्नतिफादन . पक्ादिवसन का निम्नदस्वानमित्ति न तथुक्ते सावनसाम्थ्पेन विपलव्याइसिलकणन पे प्रसाघयत: क्रेव्ले.वचनाधिक्यों- पेंभसडेन पसजयाधिकरणप्राति: स्वयं मिराकुतपल्षण प्रतिपक्षिगा कलपीयिति प्रतिज्ञानुयोगि- फासादिष्वपि नामिधीयेत विशेषामावात्‌ । यत्ससत्सव क्षणिक बथा जद: संक्ष शब्द: इति त्रिठक्षणं हे- तुममिधाय थंदि समर्थयलि कशमिव संघामतिशेतर ताबताथप्रतिपत्ती समर्थन था निममनादिक यंत: परा- ज़यो न भवेत्‌ । सखवमत्रिण नश्वरत्वसिद्धी-उत्पत्तिमत्वकृतकत्वादिविचन अतिरिक्तविशेषणापादानात्‌ छतकत्वप्रयल्ञामंतरीयकत्वादिचु च कप्रत्ययातिरिकादसाघनांसवचनं पराजयाय प्रमवेत्‌ । क्वचित्पक्षधर्म- प्रदशने संेश्वशब्द: इत्यविगानात्‌ बिकक्षणवचनसमर्थल च,. असाधनांगवचन, अपजयप्रातिरिति ब्या+ हत । तथान्यस्यापि प्रस्तृतेतरस्प बादिनोक्तार्वसरस्य स्वपक्षमसाधयेता बिजयासंभवात्‌ निप्रदस्थानमसुक्त॑ । साधनांगस्यावचन, प्रतिवादिनाप्यदोषस्योद्वावन दोषस्पामुद्रबनं॑ बा-अनेन प्रयुक्त । बिजिगीपुणोमयं कतेव्य स्वपरपक्षसाधनदूषण । अत 5न्यतरेणासिद्धानैकांतिकक्चनि5पि जल्पापरिसमाि: ॥ ७ ॥ निराछतावस्थ।परितविपश्षस्वपक्षयोरेष जयेतरव्यवस्था नान्य्थति दशयन्नुमयमाह- कुशलाकुशलं कम परलो+्थ न कचित्‌ । एकांतग्रहर कषु नाथ स्व मरवेरियु ॥। ८ ॥ बूति:-कुशलं सुखनिमित्ते, अकुशलं दुःखहेतुक, कर्म मिथ्यात्यासयमकघाययोगकारणसंचितपुद्ठल- प्रचय: । कुशल चाकुशलं च॒ कुशलाकुशल कम झुभाझुममियय: । परलोकी भवांतरगतिरन्य जन्म । चदाध्दाइनुक्ततमुबचयार्थ: । तन तत्कलवेबमोक्षेद ठोकादयों गूहन्त | नशन्द: प्रतियेषार्थः । कचित्‌ केपु- चित्‌। एक एवांते घर्म: एकांत: तस्य प्रहणमम्युपगसो ग्रह: एकांतप्रह: तस्मिन्‌ तेन वा रक्ता रंजिताः, प्राचष्टा भक्ता एकांतप्रहरक्ताः । मग्वा ग्रह इच म्रह: तेन व्याकुठिता: तेषु एकांतप्रहरक्तेष्ठ | नाथ ! स्व मिन्‌ ! श्रद्धावचनमेतत्‌ | स्वश्वतत्मा च परे चान्ये च स्त्रपरे तेषां बैरिण: शत्रव: तेपु स्वपरवेरिषु । किमुक्ते भवतिर--हे नाथ ! अहन्‌ ! एकांतप्रहरक्तेडु स्तर नरबैरिषु केष चिदपि झुमाझुभकर्म नास्ति । परलोकादयश्व न सन्ति । एकांततस्रप्रहणात्‌ू । यद्यपि पक्ष्णन्तमूंता हेतुस्तथापि ऐवग्दष्टव्य: । अंतर्व्या्तिसं्रहात्‌ । न केवलमकान्तवादे कुशलाकुशलादिकं कर्म न घटते कि हु प्रमाणप्रमेयपक्षविपक्षदेतुदेत्वाभास दूषणा- मासादिकमपि सर्वथ।धक्रियायोगात्‌ ॥ ८ ॥ सामान्यनिकांतवाद्यम्युफ्गतस्प वाचं प्रदर््येंशनीं . दूर्घायतुमना: स्वल्पोडपि शु्नोपिक्षणीय इति स्यायमनुसरन्प्रथमतर ताबद्धावैकांत॑ भत्मसात्कर्तुमाह- अब्ठ श्रती-फर्म कठ तबंघ्रपरलोकादिकं-एकांत बादिनां प्रायंणेष्टं तदनेकांतश्रतिमेघिन बाध्यंत'ततोडनानम- मिमतव्याचातकत्‌, सदसन्रित्यनिव्याथेकांतेघु कस्यचित्‌ कुतखित्‌ कदाचित्‌ कचित्पादुमावासंभवात्‌ | म हि सर्वात्मना सर्वत्य भूतावित्र जन्मविरुद्ध-अपि तु सर्वथा5भावे डपि, ब्पठीकप्नति न।साना मनुपरमप्रसंगाल्‌ । न केव सत्र मावनेरात्म्य एवार्य दोषः किं त्कंतरुभयत्र वा निरन्वयसस्त्र$पि न, कार्यकालूममाप्लुबत: कारण- त्वालुपपततेश्िरतरातीतबत्रू । ससाभवतः स्वयसेव नियमेन परचाद्धयतस्तत्कायत्वं॑ विरुद्ध काखोतेडंपि हि. न स्थात्‌ तदमावाविशेषात्‌ समनंतरवत्‌ । समर्य, सत्पमवत: पुनः काछांतरमभाषिनस्तत्प्रभावाग्युयगन कथस- शाणिकेडथक्रियानुपपत्ति: ! तत्सत्वासस्रयोरविशेषात्‌ । कारणसाम्यपेक्षिग: काठनियमकल्पनायां-जैचल- पश्षंडपि समान: परिद्वार: । क्षणवर्तिन एकससत्कारणस्वमाधमभेदयतां विचित्रकर्मणामुत्यत्ती कूटस्थेपि किं-न स्यात्‌ कार्योत्पित्तिः । _स्वात्‌ कार्योत्यत्ति । कथमत्रोत्पत्तिनॉम १ तन्न समानः पर्यनुयोम:, रद्सतोरकुतपतेः,निष्पक्रखपुष्पषत्‌ । सतः समानः पर्यनुकोग:, सदसतोरनुत्पत्ते:,निष्पक्रखपुष्यकत्‌ । सतः १ निदफ्हेपि है




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now