पतंजलि के योगदर्शन | The Yogadarsana Of Patanjali(1917)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Yogadarsana Of Patanjali(1917) by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द् पातज्जल्योगसूत्रम्‌ । [ समाधिपाद: है नन्वेवं व्युत्थानकालीने यस्किचिद्वत्तिनिरोधें5तिव्याप्ति: । किंच इत्तिविषयक- बोघस्वरूप एव पुरुष इति इत्तिविलये तदनुभवरूपः पुरुषो5पि नश्येत्‌, काछ्ठा- पायेडमिवदिस्यत आह--तदा द्रष्टः स्वरूपे इवस्थानम्‌ । तदेययनेन योग्य- ताबलात्‌ सर्वदत्तिनिरोधरूपोसंप्रज्ञात परास्रयते ।. सप्रज्ञाते तदभावस्यो- त्तरसूत्रारूडल्लात्‌ । तदा सर्वद्वत्तिनिरोधे दर. ज्ञानस्वरूपस्य खखरूपे निर्वि- घयचिन्मात्ररूपत्वे अवस्थानं॑ भवतीवर्थ. । जपापाये स्फटिकस्येव इत्त्यपाये पुरुषस्य इत्तिग्रतिबिम्बशुन्यस्य स्वरूपे5वस्थानमिति भाव । एवंच तदा इत्त्यभावा- त्तदनुगतडु खादिभोगनिद्वत्ति- पुरुषार्थ । पुरुपस्पेतदेव स्वरूप॑ न बुद्धिद्त्तिविषय- बोघः । तस्थौपाधिकल्लात्‌ । तत्रोपाधिनिव्रत्ताव'युपहितानिश्नत्तिरिति न तन्नाशप्र- सह । एवच द्रष्टराव्यन्तिकस्खरूपावश्थितिहेतुश्चि्तदततिनिरोबो योगलक्षणम्‌ू । क्लेशकर्मादिपरिपन्थिव्ित्तइत्तिनिरोधो वा । तच न व्युत्थानकालिकनिरोध इति न तत्रातिव्याप्ति । सप्रज्ञातस्थ चासप्रज्ञातद्वारा सखरूपावस्थितिहेतुखम्‌ । प्रलयकाली- नस्य समग्रसुषुप्तिकालीनस्य च निरोधस्य व्याइत्तये आत्यन्तिकेति । स्वरूपावस्थान चौपाधिकरूपनिवत्तिपूर्वक- स्वरूपाप्रच्यय । तन्िद्त्ति्रोपाधिनिद्त्येति दिक्‌ ॥३॥ योगकालेडनथ निवृत्ति . प्रदय.. कूटस्थनित्यस्थाप्ययोगकाले. तद्ठिपयंय दुश्यति-- ब्त्तिसारूप्यमितरत्र ॥ ४ ॥ इतरन्र चत्तिकाले चत्तिसाइश्यं द्रषटुभवतीत्यर्थ: । बृत्तीनां सुखदुःस्वमोहात्स- कघटाय्याकारतया चैतन्यमपि तठ्तिबिस्बवदयात्तदूपमिव भवति । यथा जपा- लौहित्येन स्फटिको5पि लोहित इव भवति तद्वत्‌। इदमेव दष्तुदत्तिसारूप्यं चिपयो परक्तबत्ति्रहणम्‌। तदा सुखदु-खभोगरूपो 5नर्थो5पी नि भाव ' । “आदानस्थ अरहणत्वादभ्यवहरणस्थ च भोगत्वातू” इति वार्तिके चेतद्ठरुचरणे: प्रसाधित॑ अपश्चित च,; अत्र सूचास्यामेतन्सिद्वस, । इत्तिकाल एव युरुपस्थ दुःखभोगरूपः संसारो ब्रत्तिवियोगे च॒ तन्रिवृत्तिरूप॑ केवल्यमतों बृत्तयों निरोद्धव्या इति ! इदं च योगस्यापातफलमुक्तम्‌ । सुख्यफल तु संश्रज्ञातयोगस्य 'धयेयसाक्षात्कार, । अर्संप्रज्ञातयोगस्य च तस्वज्ञानसाघारणाखिलज्ञानवासनाक्षयेण प्रारव्धमप्यति- शा १ ऋ्रम्याशु सोचनमिति वार्तिककृद्धि: अपज्चितसू ॥ ४ इदानीमसप्रज्ञातव्यतिरिक्ते व्युत्थानकाले चिच्छक्तेस्ताइशसखरूपाया अपि आओ पाधिकमनर्थयोगं दशयति योगे लोकाना प्रदत्तये--चूत्तिसारूप्यमितरत्र । इतरत्र योगाभावकाले समानमेकं रूप॑ यस्य से सरूपस्तस्थ भाव. सारूर्प्य बृत्तिभि सारूप्यमित्यर्थ । व्युत्थाने हि निम्बप्नतिरूपयोवुद्धिद्त्तिपुरुषद्रत्यों सारू- प्यम्‌ । ब्रत्तयो$पि दीपशिखा इव द्रव्यरूपा भड्डराश्चित्तस्थ परिणामा । नचाप- रिणामिनः पुरुषस्थ ब्रत्ति', दर्शितविषयलात्‌ । बुज्या निवेदितविपयत्वं हि तत्वं, निवेदन च॒स्ववत्यारूदविषयस्थ प्रतिविम्बरूपेण चितावाधानम्‌ । एवंच ते श्रतिबिम्बा एवं तस्य इत्तय । तदुक्ते भाष्ये-व्युत्थाने याश्चित्तइत्तय- तद्वि-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now