अपभ्रंशपाठावली | Apabhranshapathavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Apabhranshapathavali by मधुमूदन चिमनलाल मोदी - Madhumoodan Chimanlal Modi

लेखक के बारे में अधिक जानकारी :

No Information available about मधुमूदन चिमनलाल मोदी - Madhumoodan Chimanlal Modi

Add Infomation AboutMadhumoodan Chimanlal Modi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
गे अधघुना भारतवर्ष विधिधाभिर्देदयभाषाशिस्तत्संस्कारव्यक्तित्व॑ं समालादितं यत्तासां पारंपर्यतिहासाध्ययने पुराविदः पण्डितान्‌ म्रेस्यति । भारतवषस्य उदीच्यप्रान्तीयानां विविधानां देदयभाषाणां सम्यगैतिद्दासिकम ध्ययन तदेव खलु सिध्यति यदा संस्कृतप्राकृत- योविंधिघधानां देदयभाषाणां चान्तराले स्थितस्यापभ्रदास्य सूक्ष्म- ड्टथा समचलोकनं क्रियते । सामान्यतस्त्वार्यावतेस्य पश्चिमदि- श्देदोघूच्यमानानामर्वा चीनदेदय भाषाणां; . विशेषतब्ध गुजेरब्रायां घ्रयुज्यमानाया अर्वाचीनगुजर्या: सवश्ञिपर्यालोयनमप ऑ्दास्य सू- कमाध्ययनं विना दुःशकमेव । बददवोध्पअंदाकृतयों जेनें रक्षितेषु इस्तलिखितपुस्तकागारेषु संलभ्यन्ते । चतुःपश्चा अपभ्रंदकृतयो 5 - यापि कश्धित्पण्डितियेथाथ संपादितमुद्रिताः । प्राकतार्वाचीनदे इय- भाषा5न्तरा लवत्येपखदाविषये 5र्वाचोनगुजरी भाषामुदिदिय... प्रभूत मध्येयमवरदिष्यते । तदध्ययनं तु तदेव सुद्चकं यदा प्रसिद्धाप्रसिद्धा- पन्नेचग्रन्थे न्यो यथाकालक्रममुद्धरणानि संकलय्येक एव श्रन्थो विदुर्षा करकमले निधीयते ।. धतत्प्रयोजनमवधार्या समा भिरेषा5प खरंदा - पाठावली संयोजिता । अयं त्वप्मंदपाठावद्या: प्रथमोंदों विक्र- मार्कीयसप्तमद्दा ठाब्दा आारभ्य दद््दामदताब्दीपयन्ते यथालब्धप्रसि- द्वाप्रसिद्धापभंधवाझूमयं. यथादक्त्यालोच्य... चतुदशसूद्धरणेषु संकढितः । अस्या: खलु॒ द्वितोये 5 व दिष्रापघ्नं दावाडूमय पर्यालो * चने कतुमाशास्मदे ॥ को नामाधपद्नंशः । भगवता पतक्षलिना गदितं “ भूयांसो- 5पद्याव्दा:; अब्पीयांसः दब्दा इति । षकेकस्य दि दब्दस्य बह- घोज्पद्नंचा: तदू यथा गोरित्यस्य दब्दस्य गावी गोणी गोता गो- पोतालिकेत्यादयो बददवोध्पभ्नंशा ” ” इति । दण्डिना काव्यादुद्दे5- पर्नंदादाष्द्स्य द्विविधोर्थेध्भिददित: । यथा, आभीरादिगिरः काव्येष्वपश्रद्ा इति स्पता! । दात्र तु सस्कतादन्यद्पन्नद्यतयोदितम्‌ ॥ ४. महदाभाध्य-भ० १. पा. १. भाह्िक १, पत्र ५० ५. दण्डिनू-काव्यादश-भ, १, ३६.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now