शक्तिवाद | Shaktivad

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Shaktivad by गदाधर भट्टाचार्य - Gadadhar Bhattacharya

लेखक के बारे में अधिक जानकारी :

No Information available about गदाधर भट्टाचार्य - Gadadhar Bhattacharya

Add Infomation AboutGadadhar Bhattacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सामान्यकाण्डम्‌ । १९४ कत्व' अपबंधादयस्र नाधंप्रत्यायनेच्छया भगव- दृच्चरिता इति नातिप्रसझ इति । तन्त्र अस्मदा- निष्ठविशेष्यताकेच्छया भगवदुच्चारितत्व॑तत्ततपदस्य तत्तदथ- वाचकत्वम्‌ । तेन घटादिशब्दस्य न पटादिवाचकतवापत्त्तिन वा गाचगड्दादे: गमझुतीति क्रिपि निष्पलस्य गणपरतिप्रापकाद्यथ स्व उक्षाथ तदापत्ति: । उच्चरितवन्न करठतात्वाद्यनिघातजन्यत्वमू । इेश्वरस्त॒ सगादो नियोज्यनियोजकशरोरे परिग्टहा लोकानां शब्द सडुतज्ञापनाधं ताहशेच्छया साधुशब्दानेव प्रयोक्ततानिति न्यायशिद्वान्तादिति भाव: ॥ अपभ्शादयश्रेति आदिना लाज- शणिकादिपरिय्रह; ।. भगवदुज्चरित जातौयत्वेति याहशशब्द जन्य- बोधविषयत्वप्रकारताकयदथ निष्ठविशेष्यताकेच्छया भगवदुज्जारिता याहशानुपूर्नो मच्छज्दा: ताहशानुपूर्वी मत्त्त तज्नातीयत्वं तढेव तदथवाचकरवमिति तु फलिताथ: । ताहशानुपूर्नी 'च अव्यवक्तितो- त्तरवसस्ब्लन घविशिटाकारविशिष्टटविशिषटाकार त्वादिरूपा घटादिपदनिष्ठा भगवदुच्धरितपद इव असख्मदादुयज्ञ रितपढ़े: पि अस्ति । नन्वेताहशामुपूब्ों अपि पूव्वेपून्नवणाघ टितत्वेन देखरोत्- रितालुपूष्ययीं अख्यदुच्चरितपढ़े सत्य न सम्प्रवतोति चेन अव्यय' चितोत्तरत्वसस्बन्धेन घत्वावच्छिना विशिषात्वावच्छिस विशिष्टटत्वा- वच्छिन्विशिटात्वा दिरूपायास्तस्था भगवदुच्चरितपद इव अस्थदा- दुच्चरितप दे: पि सत्त्वे बाघकाभावात्‌ तस्वा: स्वाश्रयाव्यवितोत्तर- टत्तिटत्तितसम्ब्वेन घत्वा दि विशिष्टात्वादिरूपत्वाद्ा ननु ताहशा मु- पूर्वी चरमवण एवात: पूब्मवर्ण तहाचकत्वामुपपत्तिरिति चेख तारथताहथोत्तरवणस्थेष वाचकत्स्वीकारात्‌ उत्तरोत्तरवगाविशि-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now