उपनिषत्प्रसाद | Upnishatprasad

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Upnishatprasad by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ईशोपनिषद्‌ । हर मखाविरण्शुदमसपापदिद्् । कविमनीषी परिभू: खयम्भू- यांथातथ्यतोज्थांन्यद्घाच्छा- '। इवतीस्य: समास्य! ॥ ८ ॥ स तत्चज्ञः पयंगातू सर्वमगमत््‌ फिं पर्य- गादिति विशेषजिज्ञासायां प्रथमं निर्विदे- पतखरमाह शुक्रम सारमृतं प्रकाशरूप॑ वा अकायम्‌ अशरीरम्‌ अन्रणम्‌ अखण्डमु अ- ््राविरम्‌ स्रावा नाव्यंस्तच्छुन्यम्‌ स्थूठदे- हशून्यम शर्म नि्मेठम्‌ अतः अपापविद्टमु पापाद्यनाश्रयमु ब्रह्मेतिभावः । अथवा पडपि क्रियाविशिषणस पुनः स एवं कवि त्रिका- « | ठज्ञ' मनीषी अन्तयांमी परिमुः स्वेस्य तिररकतां सर्वोत्तम इति यावत्‌ त्वयम्मूः अकारणः देश्वरस्साश्निति यावत्‌ शाश्वतीम्पः | नित्याग्यो वह्ीक्यो वा समाभ्य, बहुमिवे- ष्‌




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now