सिद्धान्तलेशसंग्रह | Siddhantaleshasangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Siddhantaleshasangrah by हरिहर शास्त्री - Harihar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about हरिहर शास्त्री - Harihar Shastri

Add Infomation AboutHarihar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तिद्धान्तलशसड्ह सब्यारूधान प्रथमपारचछ ३: | ् प्राचीनेव्यवहारसिद्धविषयेष्वा्मेक्यसिद्धो परें सन्नद्यद्विनादरात्सरणयो नानाविधा दशिताः । तन्मूलानिह संग्रहेण कतिथित्सिद्धान्तभेदान्धिय- रशुद्धये सड्लयामि तातचरणब्यारूपावचःर्यापिताद्‌॥ २॥। तेष्पपादनापक्षाद्‌ पश्षाद प्रायो यथार्माति । युक्त्योपपादयनेव लिखाम्यनतिविस्तरम्‌ ॥ ३ ॥ रशेरिप्यमाणमिद्धास्तमेदानां सा मगवत्पाइश्रीमन्मुता स्वुजनिगता सूक्तिरेत मूलामिति सूचिनमू । अधिगतमिदा माप्तभदा सरित्‌ गह्ना महीमेदान्‌ भूमरे- शान्‌ शोरे: श्रीमहाविष्णो: परोद्रता पादास्तुननिगंता जयति सर्वोत्कर्षेण बतेत इति स्तुति: । भगवत्पादस्थ श्रीमन्मुखमेत्ा मनु कमल तस्‍्मा्तिरगंत।.। मुखे अ- म्तुजन्मलारों1 कान्तिमलारिरूपं श्रीमर्। निमित्तमिति सूचनार्थ श्रीमदिति वि- दापणप । जननहरणी जनने संमारः तत्‌ स्वजन्यघह्मज्तानद्वारा हरतीति जन- नहरणी सुक्ति: ग्रन्थतो 5मतश्र निरव्यं भाप्यम्‌ । ब्रह्माद्रयेकपरायणा ब्रह्म च तदद्वयं च बह्माह्वयं , ब्रह्माद्रयं च तदेके चे घह्मादयेक , बह्माद्रयेकं परायणं परमतात्पयंत्रिपयों यस्या: सूक्ते, सा ब्रह्माद्रयेकपरायणा । अनेन विशेषणेन द्वितीयप्रपश्ध शून्यमेकरू।ं सत्यज्ञानानन्दटक्षण ब्रह्म सक्तिपदसश्गृहीतस्य भाष्या- त्मकशास्रस्स विषय इत्युक्ते भत्रति । जननहरणीति विशेषणेन शाख्रस्य मुक्ति: ग्रयोजनमित्युक्तमू । अवान्मुक्ति हम: शाख्रत्याविकारी । मुक्तेरविकारिणश्व माप्य- प्राप्तूमावलक्षण: सम्बन्धश्र सूचित: । एवं श्रत्यथाम्यां इठेकिन भाष्यात्मके- दान्तशास््रस्य विपयादिकं कथय्रता अन्थकारेण स्वकी यग्रन्थस्य वेदान्तशाख्रप्रक- रणत्वत्तस्यापि तड़ेव विषयादीति सूचित भत्रति । इदानी सिंकीर्षिते प्रतिजा- नीते--प्राचीनिरिति । मात्रीनेराचा: आतक्यपमिद्धो परम अत्यन्त सन्नदाद्धिः तात्पयंत्राद्धि: आत्क्यत्तिदचुपायतया व्यवहारसिद्वविषयेप श्रान्तिमावसिद्धपदा - थैंषु जीवश्वरजगद्रपेप्वनादरात सरणयः प्रकाराः नानावित्रा: परस्परविरुद्धा दर्शि- ता: । अनादरादित्यनन परस्परविरुद्धेषु जीपेकत्वनानात्वतत्मतिविस्त्रत्वादिरूप - मकारेप्वमिनिवेशवतामाचार्याणां भेदवादिनामिवानाप्तत्व॑ स्यादिति शक्का निराकत-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now