संस्खापा सरीरकम | Sanskhapa Sareerakam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanskhapa Sareerakam by वक्षे इन्युपाहो भाऊशास्त्री - Vakshe Inyupaho Bhaushastri

लेखक के बारे में अधिक जानकारी :

No Information available about वक्षे इन्युपाहो भाऊशास्त्री - Vakshe Inyupaho Bhaushastri

Add Infomation AboutVakshe Inyupaho Bhaushastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सक्षेपशारीरक प्रथमो5ध्यायः । १३ ३ सिद्धान्तदीपोक्तिमवेश्य मूलशाखे श्वुतीमूलनिवन्ध्न च ॥१९॥। इह हि सर्वज्ञात्मगिरा प्रसिद्धनामा महामुनिरखिछश्रुतिमौछि- तत्त्वाथंविचारशाखस्य श्रीमरच्ठारीरकाभिधस्य श्रीवेदव्यास- पददासुनिकृतसूत्रसन्दभोत्मकस्य भगवत्पादाभिधान श्रीमच्छडूरा- चायेकृतमाष्यमकटीकूतार्थस्याप्यतिगम्मीरस्य स्लेपतस्तात्पर्या- 5थेजिज्ञासूनुपलभ्य तदनुग्रहाय श्रीमच्छारीरकशाखम्करण- वाचिकमार भमाणस्तत्राविधपरिसमापिपचयगमनशिष्टाचारपरि- पाठनफलें विशिष्ठशिष्टाचाराजुपितस्मृतिश्वुतिप्रमाणकं स्वेष्ठदेवता- उ्लुसन्धानात्मकं मड्लमाचरल्थोच्छाख्रीयाभिषेयभयोजने दशे- यति श्रोठ्प्रहत्तिसिद्धये-- अनृतजडबविरोधिरूपमन्त- चयमठबन्घनदुः:खताविरुडूम्‌ आतिनिकटमविक्रियं मुरारे: परमपदं प्रणयादमिष्टबीमि ॥ १ ॥ अन्त जडेत्यादिना प्यत्रयेण।।अय॑ ग्रन्थ! शाखं च भवति, प्रकरण च, वा्सिकं च । यतो वश्ष्यति,श्रीमच्छारीर काथेप्रकटन- पढुताशालि झाखे विदध्म इति । विमशन्त्विदं प्रकरण प्रनसेति च । वा्िकत्वमप्यस्याथतो5वसीयते । तत्‌ कचिदू व्याख्याना- ध्बसरे प्रदर्शयिष्याम:। अस्मिन हि शाखे तस्वम्पदाथेतत्त्वं तदेक्य- वाक्यायेतच्॑च प्रतिपाद्यो विषयस्तज्ञानाच तदूगताविद्या- तत्कायोत्मकसंसारबन्घबाधः स्वस्वरूपपरमानन्दावि भीव! प्रयो- जनपिति स्थिति: । तदुमयमिह मडलाचरणव्याजेन पथत्रयेणाद संग्रह्माति । तत्राप्यनृतेत्याथेन लक्ष्यपदार्थमुक्रामति । एपाध्क्षर- योजना । म्ुरारेः परमपदमभिष्टबीमीत्यन्वयः । प्ुरनाज्ञोइसर-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now