सांख्यतत्व कौमुदी | sankhayatattv Kaumudi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
sankhayatattv  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सांख्यकारिका! । उभयात्मकमत्र मन सझदपकामिन्द्रियं ये साधमस्यात | गुणपारिणामविशेषाज्ञानात्वं बाहासदाश्य (१) ॥ २७ ॥ शब्दादिषु पश्चानामालोच नमाचमिष्यते बत्तिः चचनादानविद्दरणात्सगोनन्दाश् पश्चानामु ॥ २८ ॥ स्वालक्षण्य[२] वृत्तिस्त्रयस्य सेघा सवत्यसागान्या | सामान्यकरणचृत्तिः प्राणाद्या वायवः पश् ॥ २९, ॥ युगपश्चतुष्टयस्य तु [३] इत्ति। क्रमशब्ध तस्य निर्दिप्टा । चष््टे तथाइप्यदृष्टे न्रयस्य तत्पूर्विक्ा चत्ति: ॥ ३० ॥ सवा सवा प्रतिपद्यन्त परस्पराकूतहेतुकां बूत्तिपू । पुरुषाथ एव हेतुन केनचित्कायते करणम॥ ३१ ॥ करण घ्रयोदर्शाचघं तदाइरण'घारणप्रकाशकरम | कार्य व तस्प दशघाइ5हाये घाय प्रकाइय ये ॥ २२ ॥ अस्त:कररण चिविधं ददाघा बाहां प्रयस्य विषयाख्यम | साम्प्रतकाले बाहा जिकालमाभ्यन्तर करणम्‌ ॥ ३३ ॥ बुद्धान्द्रियाणि तेषां पश्च विदधाविशोषाविषयाणि | वाग्मचति शब्दविषया दोषाणि तु ४] पश्चचिषयाणि॥३४॥ सान्तःकरणा बुद्धि: सब विषयमवबगाहले यस्मात्‌ । तस्माधिविघ करणं द्वारि द्वाराणि दोषाणि ॥ २५ ॥ पते प्रदी पकदपा।: परस्परथविलक्षणा णुणविशेषा। | छात्सन पुरुषस्या5 थे प्रकाइय बुद्धों प्रयच्छान्ति ॥ ३६ ॥ सब प्रत्युपसोगं यस्मात्पुरुषस्य साघयाति बुद्धिः । सेव च विदिनए्रि पुनः प्रधानपुरुषान्तरं सुकष्पम्‌ ॥ ३७ ॥ तन्माघाण्यविशेषास्तम्यों भूतानि पश्च पएवश्य! ॥ पते स्सूता विद्योषा। झान्ता घोराश्च मूढाश्च ॥ ३८ ॥ सूक्ष्मा मातापितूज़ा। सह प्रभूतेस्त्रिघा विदेषाः स्युः । सूक्ष्मास्तेषा ।नेयता मातापलूजा इनवतन्ते ॥ ३९, ॥ पूर्वोत्पजमसक्तं नियत मद्ददादिसूश्मपर्यन्त मू | संसरति निरुपसोग भावेरथधिवासितं लिड्लमू ॥ ४० ॥ चित्र यथा 5 १श्रयसूने स्थाण्चादिम्यों बिना यथा च्छाया | (१)ग्राइचसेदाश्य-इति मान चू० पाठ! | (२)स्वालक्षण्या-इति मा० पाठ । (३)दि-इति माण् पाठ । (४)दाघाण्यपि-इति मा० पाठ: । १ तातपानपा द/गसलकिससि्रलकिलिकिस्सिकनिशकिलितिसितेनिटिसकसलिंसेकिसफिविकलिलसेकिकिशिलसफनिसिकस नमन िसेशकिसपकम सकल मिेलिरकिलेपिलसस्टपिटसलएससटससेकरपएकसननेनिकशररनसकिकलअसिपरससफिसिमर मसले सिकतिसेिनिकस्लिशेतसतशततितलदशुलेेधनलनि तनितपिनेफकिवलिएफिलं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now