श्री मद्रविशेणाचार्यकृत पद्मचरितम भाग - 1 | Shri Madravishenacharyakritam Padmcharitam Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Madravishenacharyakritam Padmcharitam Bhag - 1  by पण्डित दरबारीलालेन - Pandit Darabarilalen

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित दरबारीलालेन - Pandit Darabarilalen

Add Infomation AboutPandit Darabarilalen

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पुबापुराणम द प्रथम प्वे । संगम बनमालाया अतिवीयसमुन्नातिं । प्राप्ति च जितपद्माया! कोलदेशविभूषण ॥ ८ हे ॥। चरित॑ कारण राम चत्यानां वंशपवेते । जटायुर्नियमप्राप्ति पात्रदानफलोड्य ॥ ८४ ॥ मददानागरथारोदं शंककवि निपातन । कैकसेय्याश्र बृत्तांत खरदूषण बिग ॥ ८५ ॥ सीताहरणशोक॑ च शोक रामस्य दुद्धर । विराधितस्यागमनं खरदूषणपंचतां ॥ ८६ ॥ विद्यानां रत्नजटिनः छेद सु्र।वसंग्म । निधन साहसगतेः सीतोदंत विह्ायसा ॥। ८७ ॥ यान विभीषणायानं विद्याप्ि हरिपभययाः । इंद्रजित्कूंभकर्णाब्दस्वरपन्नगबंधने ॥। ८८ ॥। सोमित्रिश्क्तिनिर्ेद विद्यल्याशल्यताकृति । रावणस्थ प्रवेश च जिनशयांतियृदं शुभ ॥ ८९ ॥ लेकाभिभवन म्रातिहार्य देवे: प्रकट्पित॑ । चक्रोत्पाति च सोमित्र: कैकसेयस्य हिंसनें ॥ ९० ॥ बिठाएं तस्य नारीणां केवल्यागमनं ततः । दीक्षामिंद्राजिदादीनां सीतया सह संगम ॥ ९१ ॥ नारदस्थ च संप्राधिमयोध्याया निवेशने । पूवेजन्मालुचरित गजस्य भरतस्थ च ॥ ९२ ॥ तत्पवृज्यां महाराज्य॑ सीरचक्रप्रहारिणः । लामं मनोरमायाश्र लक्ष्म्यालिंगितवक्षसः ॥ ९३ ॥। सैयुगे मरणप्राप्तिं सुमाधोलेवणस्य च । मथुरायां सदेशञायामुपसगोविनाशने ॥ ९४ ॥ सम्तर्षिसेश्रयात्सीतानिवोसपरिदेवने । वज्जजघपरित्राणं लवणांकुशसं भव ॥ ९५ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now